Evening Chanting (Pali)
Supreme Praise of the Buddha
[ Ha꜓nda mayaṃ buddhābhi꜕gī꜕tiṃ karomase ]
Buddh’vāra꜕ha꜓nta-varatādi꜕gu꜓ṇābhi꜕yutto
Suddhābhi꜕ñāṇa-ka꜕ru꜓ṇāhi sa꜓māga꜕tatto
Bodhesi꜕ yo su꜕ja꜕na꜓taṃ ka꜕ma꜓laṃ va꜕ sūro
Vandām’aha꜓ṃ ta꜕m-ara꜕ṇaṃ si꜕rasā꜓ ji꜕nendaṃ
Buddho yo sabba꜕-pāṇīnaṃ sa꜕raṇaṃ khema꜕m-utta꜕maṃ
Pa꜕ṭhamānussa꜕tiṭṭhānaṃ vandāmi꜕ taṃ si꜓ren’a꜕haṃ
Buddhassā꜓h’a꜕smi dāso/dāsī va buddho me sā꜕mi-ki꜓ssaro
Buddho dukkhassa꜕ ghātā ca꜕ vidhātā ca꜕ hi꜓tassa꜕ me
Buddhass’āha꜓ṃ niyyādemi sa꜕rīrañ-jīvi꜕tañ-ci꜕daṃ
Vandanto’ha꜓ṃ/Vandantī’ha꜓ṃ ca꜕rissāmi buddhass’eva꜕ su꜓bodhi꜕taṃ
Natthi me sa꜕ra꜓ṇaṃ aññaṃ buddho me sa꜕ra꜓ṇaṃ va꜕raṃ
Etena sacca꜕-vajjena vaḍḍheyyaṃ sa꜕tthu-sā꜓sane
Buddhaṃ me vanda꜕mānena/vanda꜕mānāya
yaṃ puññaṃ pa꜕su꜓taṃ i꜕dha
Sa꜕bbepi anta꜕rāyā me māhe꜓su꜓ṃ ta꜕ssa꜓ teja꜕sā
Kāyena vācāya va ceta꜕sā꜓ vā
Bu꜓ddhe ku꜕kammaṃ pa꜕kataṃ ma꜕yā yaṃ
Bu꜓ddho pa꜕ṭiggaṇhā꜕tu acca꜕yantaṃ
Kālantare sa꜓ṃvarituṃ va꜕ bu꜓ddhe