Evening Chanting (Pali)

Supreme Praise of the Buddha

[ Ha꜓nda mayaṃ buddhābhi꜕gī꜕tiṃ karomase ] Buddh’vāra꜕ha꜓nta-varatādi꜕gu꜓ṇābhi꜕yutto Suddhābhi꜕ñāṇa-ka꜕ru꜓ṇāhi sa꜓māga꜕tatto Bodhesi꜕ yo su꜕ja꜕na꜓taṃ ka꜕ma꜓laṃ va꜕ sūro Vandām’aha꜓ṃ ta꜕m-ara꜕ṇaṃ si꜕rasā꜓ ji꜕nendaṃ Buddho yo sabba꜕-pāṇīnaṃ sa꜕raṇaṃ khema꜕m-utta꜕maṃ Pa꜕ṭhamānussa꜕tiṭṭhānaṃ vandāmi꜕ taṃ si꜓ren’a꜕haṃ Buddhassā꜓h’a꜕smi dāso/dāsī va buddho me sā꜕mi-ki꜓ssaro Buddho dukkhassa꜕ ghātā ca꜕ vidhātā ca꜕ hi꜓tassa꜕ me Buddhass’āha꜓ṃ niyyādemi sa꜕rīrañ-jīvi꜕tañ-ci꜕daṃ Vandanto’ha꜓ṃ/Vandantī’ha꜓ṃ ca꜕rissāmi buddhass’eva꜕ su꜓bodhi꜕taṃ Natthi me sa꜕ra꜓ṇaṃ aññaṃ buddho me sa꜕ra꜓ṇaṃ va꜕raṃ Etena sacca꜕-vajjena vaḍḍheyyaṃ sa꜕tthu-sā꜓sane Buddhaṃ me vanda꜕mānena/vanda꜕mānāya yaṃ puññaṃ pa꜕su꜓taṃ i꜕dha Sa꜕bbepi anta꜕rāyā me māhe꜓su꜓ṃ ta꜕ssa꜓ teja꜕sā Kāyena vācāya va ceta꜕sā꜓ vā Bu꜓ddhe ku꜕kammaṃ pa꜕kataṃ ma꜕yā yaṃ Bu꜓ddho pa꜕ṭiggaṇhā꜕tu acca꜕yantaṃ Kālantare sa꜓ṃvarituṃ va꜕ bu꜓ddhe