Evening Chanting (Pali)

Supreme Praise of the Saṅgha

[ Ha꜓nda mayaṃ saṅghābhi꜕gī꜕tiṃ karomase ] Sa꜕ddhammajo supaṭipatti꜕-gu꜓ṇādi꜕yutto Yo’ṭṭhabbi꜕dho ari꜓yapugga꜕la꜓-saṅgha꜕-seṭṭho Sī꜓lādi꜕dhamma-pa꜕varāsa꜕ya꜓-kāya꜕-citto Vandām’aha꜓ṃ ta꜕m-ari꜕yāna꜕-gaṇa꜓ṃ su꜕suddhaṃ Sa꜓ṅgho yo sabba꜕-pāṇīnaṃ sa꜕raṇaṃ khema꜕m-utta꜕maṃ Ta꜕tiyānussa꜕tiṭṭhānaṃ vandāmi꜕ taṃ si꜓ren’a꜕haṃ Saṅghass’ā꜓ha꜕smi dāso/dāsī va saṅgho me sā꜕mi-ki꜓ssaro Sa꜓ṅgho dukkhassa꜕ ghātā ca꜕ vi꜓dhātā ca꜕ hi꜓tassa꜕ me Saṅghass’āha꜓ṃ niyyādemi sa꜕rīrañ-jīvi꜕tañ-ci꜕daṃ Vandanto’ha꜓ṃ/Vandantī’ha꜓ṃ ca꜕rissāmi saṅghassopa꜕ṭi꜓panna꜕taṃ Natthi me sa꜕ra꜓ṇaṃ aññaṃ saṅgho me sa꜕ra꜓ṇaṃ va꜕raṃ Etena sacca꜕-vajjena vaḍḍheyyaṃ sa꜕tthu-sā꜓sane Sa꜓ṅghaṃ me vanda꜕mānena/vanda꜕mānāya yaṃ puññaṃ pa꜕su꜓taṃ i꜕dha Sa꜕bbepi anta꜕rāyā me māhe꜓su꜓ṃ ta꜕ssa꜓ teja꜕sā Kāyena vācāya va ceta꜕sā꜓ vā Sa꜓ṅghe ku꜕kammaṃ pa꜕kataṃ ma꜕yā yaṃ Sa꜓ṅgho pa꜕ṭiggaṇhā꜕tu acca꜕yantaṃ Kālantare sa꜓ṃvarituṃ va꜕ sa꜓ṅghe