Evening Chanting (English)
Five Subjects for Frequent Recollection
[ Ha꜓nda mayaṃ abhiṇha-paccave꜕kkhaṇa-pāṭhaṃ bhaṇāmase ]
[ Jarā-dhammomhi꜕ ] jaraṃ a꜕na꜕tīto
[ Jarā-dhammāmhi꜕ ] jaraṃ a꜕na꜕tītā
I am of the nature to꜕ age, I have not go꜓ne beyond a꜕geing.
Byādhi꜓-dhammomhi꜕ byādhiṃ a꜕na꜕tīto
Byādhi꜓-dhammāmhi꜕ byādhiṃ a꜕na꜕tītā
I am of the nature to si꜕cken, I have not go꜓ne beyond si꜕ckness.
Ma꜕raṇa-dhammomhi꜕ ma꜕raṇaṃ a꜕na꜕tīto
Ma꜕raṇa-dhammāmhi꜕ ma꜕raṇaṃ a꜕na꜕tītā
I am of the nature to꜕ die, I have not go꜓ne beyond d꜕ying.
Sa꜕bbehi me pi꜕yehi ma꜕nāpehi꜕ nānābhāvo vi꜕nābhāvo
All that i꜕s mine, be꜕loved and ple꜓asing,
will become o꜕therwise, will become se꜓parated fro꜕m me.
Kammassa꜕komhi kamma꜓dāyādo kamma꜕yoni kamma꜕bandhu kammapa꜕ṭisa꜓ra꜕ṇo
Yaṃ kammaṃ ka꜕rissāmi, kalyāṇaṃ vā pāpa꜕kaṃ vā, tassa꜕ dāyādo bha꜕vissāmi
Kammassa꜕kāmhi kamma꜓dāyādā kamma꜕yoni kamma꜕bandhu kammapa꜕ṭisa꜓ra꜕ṇā
Yaṃ kammaṃ ka꜕rissāmi, kalyāṇaṃ vā pāpa꜕kaṃ vā, tassa꜕ dāyādā bha꜕vissāmi
I am the꜕ owner of my ka꜕mma, heir to my ka꜕mma, born of my ka꜕mma,
related to my ka꜕mma, abide suppo꜓rted by my ka꜕mma.
Whatever kamma I sha꜕ll do, for good or fo꜕r ill, of that I will be꜕ the꜓ heir.
Evaṃ amhehi꜕ a꜕bhiṇhaṃ pacca꜕vekkhi꜓tabbaṃ
Thus we sho꜕uld frequently re꜓co꜕llect.