Evening Chanting (English)

Five Subjects for Frequent Recollection

[ Ha꜓nda mayaṃ abhiṇha-paccave꜕kkhaṇa-pāṭhaṃ bhaṇāmase ] [ Jarā-dhammomhi꜕ ] jaraṃ a꜕na꜕tīto [ Jarā-dhammāmhi꜕ ] jaraṃ a꜕na꜕tītā I am of the nature to꜕ age, I have not go꜓ne beyond a꜕geing. Byādhi꜓-dhammomhi꜕ byādhiṃ a꜕na꜕tīto Byādhi꜓-dhammāmhi꜕ byādhiṃ a꜕na꜕tītā I am of the nature to si꜕cken, I have not go꜓ne beyond si꜕ckness. Ma꜕raṇa-dhammomhi꜕ ma꜕raṇaṃ a꜕na꜕tīto Ma꜕raṇa-dhammāmhi꜕ ma꜕raṇaṃ a꜕na꜕tītā I am of the nature to꜕ die, I have not go꜓ne beyond d꜕ying. Sa꜕bbehi me pi꜕yehi ma꜕nāpehi꜕ nānābhāvo vi꜕nābhāvo All that i꜕s mine, be꜕loved and ple꜓asing, will become o꜕therwise, will become se꜓parated fro꜕m me. Kammassa꜕komhi kamma꜓dāyādo kamma꜕yoni kamma꜕bandhu kammapa꜕ṭisa꜓ra꜕ṇo Yaṃ kammaṃ ka꜕rissāmi, kalyāṇaṃ vā pāpa꜕kaṃ vā, tassa꜕ dāyādo bha꜕vissāmi Kammassa꜕kāmhi kamma꜓dāyādā kamma꜕yoni kamma꜕bandhu kammapa꜕ṭisa꜓ra꜕ṇā Yaṃ kammaṃ ka꜕rissāmi, kalyāṇaṃ vā pāpa꜕kaṃ vā, tassa꜕ dāyādā bha꜕vissāmi I am the꜕ owner of my ka꜕mma, heir to my ka꜕mma, born of my ka꜕mma, related to my ka꜕mma, abide suppo꜓rted by my ka꜕mma. Whatever kamma I sha꜕ll do, for good or fo꜕r ill, of that I will be꜕ the꜓ heir. Evaṃ amhehi꜕ a꜕bhiṇhaṃ pacca꜕vekkhi꜓tabbaṃ Thus we sho꜕uld frequently re꜓co꜕llect.