Evening Chanting (English)

Reflection on the Off-Putting Qualities of the Requisites

[ Ha꜓nda mayaṃ dhātu-paṭikūla-paccavekkhaṇa-pāṭhaṃ bhaṇāmase ] [ Yathā꜓ pa꜕ccayaṃ ] pava꜓tt꜕amānaṃ dhātu꜕-ma꜓tta꜕m-ev’etaṃ Composed of only e꜓lements acco꜕rdin꜕g to꜕ ca꜕use꜕s an꜕d co꜕ndi꜕tions Yad i꜓daṃ cī꜓varaṃ ta꜕d upa꜕bhuñja꜓ko c꜕a pu꜕gga꜕lo Are these ro꜕bes an꜕d so꜕ is꜕ th꜕e pe꜕rso꜕n we꜕aring them; Dhātu-ma꜓tta꜕ko Merely e꜕lements, Ni꜓ssa꜕tto Not a be꜕ing, Ni꜓jjīvo Without a꜕ soul Su꜓ñño And e꜕mpty꜕ o꜕f self. S꜕abbāni pa꜕na imāni cī꜓varāni a꜕jigu꜓ccha꜕nīyāni None of th꜓ese robes ar꜕e inna꜕tel꜕y re꜕pu꜕lsive Imaṃ pūti꜓-kāyaṃ pa꜕tvā But touching this u꜓nclean bo꜕dy A꜕tiviya jigu꜓ccha꜕nīyāni jāyanti They beco꜕me di꜕sgu꜕sti꜕ng in꜕deed. Yathā꜓ pa꜕ccayaṃ pava꜓tt꜕amānaṃ dhātu꜕-ma꜓tta꜕m-ev’etaṃ Composed of only e꜓lements acco꜕rdin꜕g to꜕ ca꜕use꜕s an꜕d co꜕ndi꜕tions Yad i꜓daṃ piṇḍa꜓pāto ta꜕d upa꜕bhuñja꜓ko c꜕a pu꜕gga꜕lo Is this a꜕lmsfo꜕od an꜕d s꜕o i꜕s th꜕e pe꜕rso꜕n ea꜕ting it; Dhātu-ma꜓tta꜕ko Merely e꜕lements, Ni꜓ssa꜕tto Not a be꜕ing, Ni꜓jjīvo Without a꜕ soul Su꜓ñño And e꜕mpty꜕ o꜕f self. S꜕abbo pa꜕nāyaṃ piṇḍa꜓pāto a꜕jigu꜓ccha꜕nīyo None of th꜓is almsfood is inna꜕tel꜕y re꜕pu꜕lsive Imaṃ pūti꜓-kāyaṃ pa꜕tvā But touching this u꜓nclean bo꜕dy A꜕tiviya jigu꜓ccha꜕nīyo jāyati It beco꜕mes di꜕sgu꜕sti꜕ng in꜕deed. Yathā꜓ pa꜕ccayaṃ pava꜓tt꜕amānaṃ dhātu꜕-ma꜓tta꜕m-ev’etaṃ Composed of only e꜓lements acco꜕rdin꜕g to꜕ ca꜕use꜕s an꜕d co꜕ndi꜕tions Yad i꜓daṃ senā꜓sanaṃ ta꜕d upa꜕bhuñja꜓ko c꜕a pu꜕gga꜕lo Is this dwe꜕lli꜕ng an꜕d s꜕o i꜕s th꜕e pe꜕rso꜕n u꜕sing it; Dhātu-ma꜓tta꜕ko Merely e꜕lements, Ni꜓ssa꜕tto Not a be꜕ing, Ni꜓jjīvo Without a꜕ soul Su꜓ñño And e꜕mpty꜕ o꜕f self. S꜕abbāni pa꜕na imāni senā꜓sanāni a꜕jigu꜓ccha꜕nīyāni None of the꜓se dwellings are inna꜕tel꜕y re꜕pu꜕lsive Imaṃ pūti꜓-kāyaṃ pa꜕tvā But touching this u꜓nclean bo꜕dy A꜕tiviya jigu꜓ccha꜕nīyāni jāyanti They beco꜕me di꜕sgu꜕sti꜕ng in꜕deed. Yathā꜓ pa꜕ccayaṃ pava꜓tt꜕amānaṃ dhātu꜕-ma꜓tta꜕m-ev’etaṃ Composed of only e꜓lements acco꜕rdin꜕g to꜕ ca꜕use꜕s an꜕d co꜕ndi꜕tions Yad i꜓daṃ gi꜕lāna-pacca꜕ya꜕-bhesajja-pa꜕rikkhāro ta꜕d upa꜕bhuñja꜓ko c꜕a pu꜕gga꜕lo Is this m꜕e꜕di꜕ci꜕na꜕l requ꜕is꜕ite an꜕d s꜕o i꜕s th꜕e pe꜕rso꜕n tha꜕t ta꜕kes it; Dhātu-ma꜓tta꜕ko Merely e꜕lements, Ni꜓ssa꜕tto Not a be꜕ing, Ni꜓jjīvo Without a꜕ soul Su꜓ñño And e꜕mpty꜕ o꜕f self. S꜕abbo pa꜕nāyaṃ gi꜕lāna-pacca꜕ya꜕-bhesajja-pa꜕rikkhāro a꜕jigu꜓ccha꜕nīyo None of th꜓is medicinal re꜕qui꜕si꜕te is inna꜕tel꜕y re꜕pu꜕lsive Imaṃ pūti꜓-kāyaṃ pa꜕tvā But touching this u꜓nclean bo꜕dy A꜕tiviya jigu꜓ccha꜕nīyo jāyati It beco꜕mes di꜕sgu꜕sti꜕ng in꜕deed.