Evening Chanting (English)

Verses on the Training Code

[ Ha꜓nda mayaṃ ovāda-pā꜕ṭi꜕mokkha-gāthā꜓yo bha꜕ṇāmase ] Sa꜕bb꜕a-pāpa꜕ss꜕a a꜕ka꜕ra꜓ṇaṃ Avoidance of all e꜕vil ways; Ku꜕salassūpasa꜓mpa꜕dā Commitment to what’s wh꜓olly good; Sa꜕ci꜕tta-pa꜕ri꜓yoda꜓pa꜕naṃ Purifica꜕tion of one’s mind: Etaṃ buddhāna sā꜓sa꜕naṃ Just this is what the Bu꜓ddhas teach. Kha꜓ntī pa꜕ramaṃ ta꜕po tīti꜕kkhā Pa꜕tience is the cl꜕eansing flame; Nibbānaṃ pa꜕ramaṃ va꜕dant꜕i buddhā Nibbāna’s supre꜓me, the Bu꜓ddhas say. Na h꜕i pa꜕bbaji꜕to pa꜕rūpaghātī Ha꜕rming others, you’re n꜓o recluse; Sa꜕maṇo ho꜓ti pa꜕raṃ vihe꜓ṭha꜕yanto A trouble-maker’s no꜕ samana. A꜕nūpa꜕vādo a꜕nūpa꜕ghāto To neither insult nor cau꜕se wounds; Pā꜕ṭimokkhe꜓ ca꜕ sa꜓ṃva꜕ro To live restrai꜓ned by training rules; Mattaññu꜕tā ca꜕ bhatta꜕smiṃ To know what’s eno꜓ugh when taking food; Pa꜕ntañca꜕ saya꜓n’āsa꜕naṃ To dw꜕ell alone in a qu꜓iet place; A꜕dhici꜕tte ca꜕ āyogo And devo꜕tion to the hi꜓gher mind: Etaṃ buddhāna sā꜓sa꜕naṃ Every Buddha te꜓aches this. Sabba-pāpa꜕ss꜕a a꜕ka꜕ra꜓ṇaṃ Not do꜕in꜕g a꜕ny꜕ e꜕vil; Kusalassūpasa꜓mpa꜕dā To be committed to꜕ th꜕e good; Sa꜕citta-pa꜕ri꜓yoda꜓pa꜕naṃ To pu꜕ri꜕fy꜕ on꜕e’s mind: Etaṃ buddhāna sā꜓sa꜕naṃ These are th꜓e teachings o꜕f al꜕l Bu꜕ddhas. Kha꜓ntī pa꜕ramaṃ ta꜕po tīti꜕kkhā Patient e꜓ndurance is the highest pra꜕cti꜕ce, bu꜕rni꜕ng ou꜕t de꜕fi꜕lements; Nibbānaṃ pa꜕ramaṃ vadant꜕i buddhā The Buddha꜓s say Nibbā꜕na꜕ i꜕s su꜕preme. Na h꜕i pa꜕bbaji꜕to pa꜕rūpaghātī Not a renu꜕nci꜕ant is꜕ on꜕e wh꜕o in꜕ju꜕res o꜕thers; Sa꜕maṇo ho꜓ti pa꜕raṃ vihe꜓ṭha꜕yanto Whoever troubl꜓es others ca꜕n’t b꜕e ca꜓lled a꜕ monk. A꜕nūpa꜕vādo a꜕nūpa꜕ghāto Not to insu꜕lt an꜕d no꜕t t꜕o i꜕njure; Pāṭimokkhe꜓ ca꜕ sa꜓ṃva꜕ro To live restrained by tra꜕ini꜕ng rules; Mattaññu꜕tā ca꜕ bhatta꜕smiṃ Knowing one’s me꜕asure a꜕t t꜕he meal; Pantañca꜕ saya꜓n’āsa꜕naṃ Retreating to a lo꜓ne꜕ly place; A꜕dhici꜕tte ca꜕ āyogo Devoti꜓on to the hi꜕ghe꜕r mind: Etaṃ buddhāna sā꜓sa꜕naṃ These are the tea꜕chi꜕ngs o꜕f al꜕l Bu꜕ddhas.