Evening Chanting (English)
Verses on the Training Code
[ Ha꜓nda mayaṃ ovāda-pā꜕ṭi꜕mokkha-gāthā꜓yo bha꜕ṇāmase ]
Sa꜕bb꜕a-pāpa꜕ss꜕a a꜕ka꜕ra꜓ṇaṃ
Avoidance of all e꜕vil ways;
Ku꜕salassūpasa꜓mpa꜕dā
Commitment to what’s wh꜓olly good;
Sa꜕ci꜕tta-pa꜕ri꜓yoda꜓pa꜕naṃ
Purifica꜕tion of one’s mind:
Etaṃ buddhāna sā꜓sa꜕naṃ
Just this is what the Bu꜓ddhas teach.
Kha꜓ntī pa꜕ramaṃ ta꜕po tīti꜕kkhā
Pa꜕tience is the cl꜕eansing flame;
Nibbānaṃ pa꜕ramaṃ va꜕dant꜕i buddhā
Nibbāna’s supre꜓me, the Bu꜓ddhas say.
Na h꜕i pa꜕bbaji꜕to pa꜕rūpaghātī
Ha꜕rming others, you’re n꜓o recluse;
Sa꜕maṇo ho꜓ti pa꜕raṃ vihe꜓ṭha꜕yanto
A trouble-maker’s no꜕ samana.
A꜕nūpa꜕vādo a꜕nūpa꜕ghāto
To neither insult nor cau꜕se wounds;
Pā꜕ṭimokkhe꜓ ca꜕ sa꜓ṃva꜕ro
To live restrai꜓ned by training rules;
Mattaññu꜕tā ca꜕ bhatta꜕smiṃ
To know what’s eno꜓ugh when taking food;
Pa꜕ntañca꜕ saya꜓n’āsa꜕naṃ
To dw꜕ell alone in a qu꜓iet place;
A꜕dhici꜕tte ca꜕ āyogo
And devo꜕tion to the hi꜓gher mind:
Etaṃ buddhāna sā꜓sa꜕naṃ
Every Buddha te꜓aches this.
Sabba-pāpa꜕ss꜕a a꜕ka꜕ra꜓ṇaṃ
Not do꜕in꜕g a꜕ny꜕ e꜕vil;
Kusalassūpasa꜓mpa꜕dā
To be committed to꜕ th꜕e good;
Sa꜕citta-pa꜕ri꜓yoda꜓pa꜕naṃ
To pu꜕ri꜕fy꜕ on꜕e’s mind:
Etaṃ buddhāna sā꜓sa꜕naṃ
These are th꜓e teachings o꜕f al꜕l Bu꜕ddhas.
Kha꜓ntī pa꜕ramaṃ ta꜕po tīti꜕kkhā
Patient e꜓ndurance is the highest pra꜕cti꜕ce, bu꜕rni꜕ng ou꜕t de꜕fi꜕lements;
Nibbānaṃ pa꜕ramaṃ vadant꜕i buddhā
The Buddha꜓s say Nibbā꜕na꜕ i꜕s su꜕preme.
Na h꜕i pa꜕bbaji꜕to pa꜕rūpaghātī
Not a renu꜕nci꜕ant is꜕ on꜕e wh꜕o in꜕ju꜕res o꜕thers;
Sa꜕maṇo ho꜓ti pa꜕raṃ vihe꜓ṭha꜕yanto
Whoever troubl꜓es others ca꜕n’t b꜕e ca꜓lled a꜕ monk.
A꜕nūpa꜕vādo a꜕nūpa꜕ghāto
Not to insu꜕lt an꜕d no꜕t t꜕o i꜕njure;
Pāṭimokkhe꜓ ca꜕ sa꜓ṃva꜕ro
To live restrained by tra꜕ini꜕ng rules;
Mattaññu꜕tā ca꜕ bhatta꜕smiṃ
Knowing one’s me꜕asure a꜕t t꜕he meal;
Pantañca꜕ saya꜓n’āsa꜕naṃ
Retreating to a lo꜓ne꜕ly place;
A꜕dhici꜕tte ca꜕ āyogo
Devoti꜓on to the hi꜕ghe꜕r mind:
Etaṃ buddhāna sā꜓sa꜕naṃ
These are the tea꜕chi꜕ngs o꜕f al꜕l Bu꜕ddhas.