Evening Chanting (English)
The Teaching on the Noble Eightfold Path
[ Handa mayaṃ ariyaṭṭhaṅgika-magga-pāṭham bhaṇāmase ]
Ayam-eva a꜕riyo aṭṭha꜓ṅgi꜕ko maggo
This is the No꜕bl꜕e E꜕ightfo꜕ld Path,
Se꜓yyathī꜓daṃ
Which is as fo꜕llows:
Sa꜓mmā-diṭṭhi
Ri꜕ght View,
Sa꜓mmā-sa꜓ṅka꜕ppo
Right Inte꜕ntion,
Sa꜓mmā-vācā
Ri꜕ght Speech,
Sa꜓mmā-kammanto
Right A꜕ction,
Sa꜓mmā-ājīvo
Right Li꜓vel꜕ihood,
Sa꜓mmā-vā꜕yāmo
Right E꜕ffort,
Sa꜓mmā-sa꜕ti
Right Mi꜓ndfu꜕lness,
Sa꜓mmā-sa꜕mādhi
Ri꜕ght Co꜕nce꜕ntr꜕ation.
Ka꜕tamā ca bhi꜓kkh꜕ave sammā-diṭṭhi
And what, bhikkhus, i꜕s Ri꜕ght View?
Yaṃ kho bhi꜓kkh꜕ave dukkhe ñāṇaṃ
Knowledge of su꜕ffering;
Dukkha-sa꜕mu꜕daye ñāṇaṃ
Knowledge of the o꜓rigin of su꜕ffering;
Dukkha-ni꜓rodhe ñāṇaṃ
Knowledge of the cessa꜕tio꜕n o꜕f su꜕ffe꜕ring;
Dukkha-ni꜓rodha-gāmi꜓ni꜓yā pa꜕ṭipa꜕dāya ñāṇaṃ
Knowledge of th꜓e path leading to the cess꜕ati꜕on o꜕f su꜕ffering:
A꜕yaṃ vuccati bhi꜓kkh꜕ave sa꜓mmā-diṭṭhi
This, bhikkhus, is ca꜕lled Ri꜕ght View.
Katamo ca bhi꜓kkh꜕ave sammā-sa꜓ṅka꜕ppo
And what, bhikkhus, is Ri꜕ght I꜕nte꜕ntion?
Nekkhamma-sa꜓ṅka꜕ppo
The intention of renu꜕nc꜕ia꜕tion;
A꜕byāpāda-sa꜓ṅka꜕ppo
The intention of no꜕n-il꜕l-will;
A꜕vihiṃsā-sa꜓ṅka꜕ppo
The intention of non-cru꜓e꜕lty:
Ayaṃ vuccati bhi꜓kkh꜕ave sa꜓mmā-sa꜓ṅka꜕ppo
This, bhikkhus, is ca꜕lled Ri꜕ght I꜕nte꜕ntion.
Katamā ca bhi꜓kkh꜕ave sa꜓mmā-vācā
And what, bhikkhus, i꜕s Ri꜕ght Speech?
Musā-vādā vera꜓ma꜕ṇī
Abstaining fro꜕m fa꜕lse speech;
Pisuṇāya vācāya vera꜓ma꜕ṇī
Abstaini꜓ng from mali꜓cio꜕us speech;
Pharusāya vācāya vera꜓ma꜕ṇī
Abstaining fro꜕m ha꜕rsh speech;
Sa꜓mphappa꜕lāpā vera꜓ma꜕ṇī.
Abstaining from i꜕dl꜕e cha꜕tter:
Ayaṃ vuccati bhi꜓kkh꜕ave sa꜓mmā-vācā
This, bhikkhus, is ca꜕lled Ri꜕ght Speech.
Katamo ca bhi꜓kkh꜕ave sa꜓mmā-kammanto
And what bhikkhus i꜕s Ri꜕ght A꜕ction?
Pāṇāti꜕pātā vera꜓ma꜕ṇī
Abstaini꜓ng from ki꜕lli꜕ng li꜕vi꜕ng be꜕ings;
A꜕dinnādānā vera꜓ma꜕ṇī
Abstaini꜓ng from ta꜕ki꜕ng wh꜕at i꜕s no꜕t gi꜕ven;
Kāmesu꜕ micchā꜓cārā vera꜓ma꜕ṇī
Abstaini꜓ng from se꜕xu꜕al mi꜓sco꜕nduct:
Ayaṃ vuccati bhi꜓kkh꜕ave sa꜓mmā-kammanto
This, bhikkhus, is ca꜕lled Ri꜕ght Ac꜕tion.
Katamo ca bhi꜓kkha꜕ve sa꜓mmā-ājīvo
And what, bhikkhus, is Right L꜓ivel꜕ihood?
Idha bhi꜓kkh꜕ave a꜕riya-sā꜓va꜕ko micchā-ājīvaṃ pa꜕hāya sammā-ājī꜓vena jīvi꜓taṃ ka꜕ppeti
Here, bhikkhus, a Nobl꜕e Di꜕sc꜕iple, having a꜓bandoned wrong li꜓vel꜕ihood, earns h꜓is living by ri꜕ght li꜕vel꜕ihood:
Ayaṃ vuccati bhi꜓kkh꜕ave sa꜓mmā-ājīvo
This, bhikkhus, is ca꜕lled Ri꜕ght Li꜕vel꜕ihood.
Katamo ca bhi꜓kkh꜕ave sa꜓mmā-vāyāmo
And what, bhikkhus, i꜕s Ri꜕ght E꜕ffort?
Idha bhi꜓kkh꜕ave bhikkhu a꜕nuppannānaṃ pāpa꜕kānaṃ a꜕ku꜕salānaṃ dhammānaṃ anuppādāya
Here, bhikkhus, a꜓ bhikkhu awa꜕ke꜕ns zeal for the non-a꜓rising of unari꜕sen, evil unwho꜓leso꜕me states;
Chandaṃ ja꜕neti vāyama꜓ti vī꜓ri꜓yaṃ ārabha꜕ti ci꜕ttaṃ pa꜕ggaṇhā꜓ti pa꜕daha꜕ti
He puts forth e꜕ffort, arouses e꜓ne꜕rgy, exerts h꜓is mind an꜕d strives.
U꜕ppannānaṃ pāpa꜕kānaṃ a꜕ku꜕salānaṃ dhammānaṃ pa꜕hānāya
He awake꜓ns zeal for the aba꜕ndoning of a꜓risen, evil unwho꜓leso꜕me states;
Chandaṃ ja꜕neti vāyama꜓ti vī꜓ri꜓yaṃ ārabha꜕ti ci꜕ttaṃ pa꜕ggaṇhā꜓ti pa꜕daha꜕ti
He puts forth e꜕ffort, arouses e꜓ne꜕rgy, exerts h꜓is mind an꜕d strives.
Anuppannānaṃ ku꜕salānaṃ dhammānaṃ u꜕ppādāya
He awake꜓ns zeal for the ari꜕sing of una꜓risen who꜓leso꜕me states;
Chandaṃ ja꜕neti vāyama꜓ti vī꜓ri꜓yaṃ ārabha꜕ti ci꜕ttaṃ pa꜕ggaṇhā꜓ti pa꜕daha꜕ti
He puts forth e꜕ffort, arouses e꜓ne꜕rgy, exerts h꜓is mind an꜕d strives.
U꜕ppannānaṃ ku꜕salānaṃ dhammānaṃ ṭh꜓iti꜕yā a꜕sa꜕mmosāya bh꜓iyyobhāvāya vepu꜕llāya bhāva꜓nāya pāri꜓pū꜕riyā
He awakens zeal for the conti꜕nuance, non-disa꜓ppearance, stre꜕ngthening, increase and fu꜓lfilment by deve꜓lo꜕pment of ari꜕sen who꜕leso꜕me states;
Chandaṃ ja꜕neti vāyama꜓ti vī꜓ri꜓yaṃ ārabha꜕ti ci꜕ttaṃ pa꜕ggaṇhā꜓ti pa꜕daha꜕ti
He puts forth e꜕ffort, arouses e꜓ne꜕rgy, exerts h꜓is mind an꜕d strives:
Ayaṃ vuccati bhi꜓kkh꜕ave sa꜓mmā-vāyāmo
This bhikkhus is ca꜕lled Ri꜕ght E꜕ffort.
Katamā ca bhi꜓kkh꜕ave sa꜓mmā-sa꜕ti
And what, bhikkhus, is Right Mi꜓ndfu꜕lness?
Idha bhi꜓kkh꜕ave bhikkhu kāye kāyānupa꜕ssī vi꜓ha꜕rati
Here, bhikkhus, a bhi꜕kkhu꜕ a꜕bides conte꜓mplating the bo꜕dy a꜕s a꜕ bo꜕dy,
Ātāpī sa꜓mpa꜕jāno sa꜕timā
Ardent, fully꜓ a꜕ware and mi꜕ndful,
Vi꜓neyya loke a꜕bhijjhā-domanassaṃ
Having pu꜕t a꜕way co꜕ve꜕to꜕usn꜕ess an꜕d gri꜕ef fo꜕r th꜕e world;
Veda꜕nāsu꜕ veda꜕nānu꜓pa꜕ssī vi꜓ha꜕rati
He a꜕bides conte꜓mplating fe꜕eli꜕ngs a꜕s fe꜕elings,
Ātāpī sa꜓mpa꜕jāno sa꜕timā
Ardent, fully꜓ a꜕ware and mi꜕ndful,
Vi꜓neyya loke a꜕bhijjhā-domanassaṃ
Having pu꜕t a꜕way co꜕ve꜕to꜕usn꜕ess an꜕d gri꜕ef fo꜕r th꜕e world;
Ci꜕tte ci꜕ttānu꜓pa꜕ssī vi꜓ha꜕rati
He a꜕bides conte꜓mplating mi꜕nd a꜕s mind,
Ātāpī sa꜓mpa꜕jāno sa꜕timā
Ardent, fully꜓ a꜕ware and mi꜕ndful,
Vi꜓neyya loke a꜕bhijjhā-domanassaṃ
Having pu꜕t a꜕way co꜕ve꜕to꜕usne꜕ss an꜕d gri꜕ef fo꜕r th꜕e world;
Dhammesu꜕ dhammānu꜓pa꜕ssī vi꜓ha꜕rati
He a꜕bides conte꜓mplating mind-o꜕bje꜕cts a꜕s mi꜕nd-o꜕bjects,
Ātāpī sa꜓mpa꜕jāno sa꜕timā
Ardent, fully꜓ a꜕ware and mi꜕ndful,
Vi꜓neyya loke a꜕bhijjhā-domanassaṃ
Having pu꜕t a꜕way co꜕ve꜕to꜕usn꜕ess an꜕d gri꜕ef fo꜕r th꜕e world:
Ayaṃ vuccati bhi꜓kkh꜕ave sa꜓mmā-sa꜕ti
This, bhikkhus, is ca꜕lled Ri꜕ght Mi꜕ndfu꜕lness.
Katamo ca bhi꜓kkh꜕ave sa꜓mmā-sa꜕mādhi
And what, bhikkhus, is Ri꜕ght Co꜕nce꜕ntr꜕ation?
Idha bhi꜓kkh꜕ave bhikkhu
Here, bhikkhus, a bhi꜕kkhu,
Vivicc’eva kāmehi
Quite se꜓cluded from se꜕nsu꜕al pl꜕easures,
Vivicca a꜕ku꜕sa꜕lehi dh꜕ammehi
Secluded from unwho꜓leso꜕me states,
Sa꜕vi꜓ta꜕kkaṃ sa꜕vi꜓cāraṃ viveka꜕-jaṃ pīti꜕-sukhaṃ pa꜕ṭhamaṃ jhānaṃ upasa꜓mpajja vi꜓ha꜕rati
Enters u꜓pon and a꜕bides in꜕ th꜕e fi꜕rst jhā꜕na — accompa꜓nied by appli꜕ed an꜕d su꜕stai꜕ned thought, with raptu꜓re and ple꜕asure bo꜕rn o꜕f se꜕clu꜕sion.
Vi꜓takka-vicārānaṃ vūpa꜕samā
With the stilling of appli꜕ed an꜕d su꜕stai꜕ned thought,
Ajjhattaṃ sa꜓mpa꜕sādanaṃ ceta꜕so ekodi꜓bhāvaṃ avi꜓ta꜕kkaṃ avi꜓cāraṃ sa꜕mādhi꜓-jaṃ pīti꜕-sukhaṃ du꜕tiyaṃ jhānaṃ upasa꜓mpa꜕jja vi꜓ha꜕rati
He enters u꜓pon and a꜕bides in꜕ th꜕e se꜕co꜕nd jhā꜕na — accompa꜓nied by self-co꜓nf꜕idence and si꜕ngle꜕ne꜕ss o꜕f mind, without applie꜕d an꜕d su꜕stai꜕ned thought, with raptu꜓re and ple꜕asure bo꜕rn o꜕f co꜕nce꜕ntr꜕ation.
Pītiyā ca꜕ vi꜓rāgā
With the fadi꜓ng a꜕way as we꜕ll o꜕f ra꜕pture
U꜕pekkhako ca vi꜓ha꜕rati
He abides in equani꜓mi꜕ty,
Sa꜕to ca꜕ sa꜓mpa꜕jāno
Mindful and fully꜓ a꜕ware,
Su꜕khañca kāyena pa꜕ṭisa꜓ṃvedeti
Still fee꜕li꜕ng ple꜕asu꜕re wi꜕th th꜕e bo꜕dy,
Yaṃ taṃ a꜕riyā āci꜕kkhanti u꜕pekkha꜓ko sa꜕timā su꜕kha-vi꜓hā꜕rī’ti tatiyaṃ jhānaṃ u꜕pasa꜓mpa꜕jja vi꜓ha꜕rati
He enters u꜓pon and a꜕bides in꜕ th꜕e thi꜕rd jh꜕āna — on account o꜓f which the No꜕bl꜕e O꜓nes a꜕nnounce, ‘He has a꜓ pleasant abi꜕ding, with equani꜓mi꜕ty and
is mi꜕ndful.’
Sukhassa ca꜕ pahānā
With the aba꜓ndoning of ple꜕asure
Dukkhassa ca꜕ pahānā
And the aba꜕ndo꜕ni꜕ng o꜕f pain,
Pu꜕bb’eva somanassa꜕-domanassā꜓naṃ a꜕tthaṅga꜕mā
With the previous disa꜓ppearance of jo꜕y an꜕d grief,
Adukkham-asu꜕khaṃ u꜕pekkhā-sa꜕ti-pā꜕ri꜓su꜕ddhiṃ ca꜕tutthaṃ jhānaṃ u꜕pasa꜓mpa꜕jja vi꜓ha꜕rati
He enters u꜓pon and a꜕bides i꜕n th꜕e fou꜕rth jh꜕āna — accompa꜓nied by neither pa꜕in no꜕r pl꜕easure, and purity of mi꜓ndfu꜕lness du꜕e to꜕ e꜕qu꜕an꜕imity:
Ayaṃ vuccati bhi꜓kkh꜕ave sa꜓mmā-sa꜕mādhi
This, bhikkhus, is ca꜕lled Ri꜕ght Co꜕nce꜕ntr꜕ation.
Ayam-eva a꜕riyo aṭṭha꜓ṅgi꜕ko maggo
This is the No꜕bl꜕e E꜕ightfo꜕ld Path.