Evening Chanting (English)

The Teaching on the Noble Eightfold Path

[ Handa mayaṃ ariyaṭṭhaṅgika-magga-pāṭham bhaṇāmase ] Ayam-eva a꜕riyo aṭṭha꜓ṅgi꜕ko maggo This is the No꜕bl꜕e E꜕ightfo꜕ld Path, Se꜓yyathī꜓daṃ Which is as fo꜕llows: Sa꜓mmā-diṭṭhi Ri꜕ght View, Sa꜓mmā-sa꜓ṅka꜕ppo Right Inte꜕ntion, Sa꜓mmā-vācā Ri꜕ght Speech, Sa꜓mmā-kammanto Right A꜕ction, Sa꜓mmā-ājīvo Right Li꜓vel꜕ihood, Sa꜓mmā-vā꜕yāmo Right E꜕ffort, Sa꜓mmā-sa꜕ti Right Mi꜓ndfu꜕lness, Sa꜓mmā-sa꜕mādhi Ri꜕ght Co꜕nce꜕ntr꜕ation. Ka꜕tamā ca bhi꜓kkh꜕ave sammā-diṭṭhi And what, bhikkhus, i꜕s Ri꜕ght View? Yaṃ kho bhi꜓kkh꜕ave dukkhe ñāṇaṃ Knowledge of su꜕ffering; Dukkha-sa꜕mu꜕daye ñāṇaṃ Knowledge of the o꜓rigin of su꜕ffering; Dukkha-ni꜓rodhe ñāṇaṃ Knowledge of the cessa꜕tio꜕n o꜕f su꜕ffe꜕ring; Dukkha-ni꜓rodha-gāmi꜓ni꜓yā pa꜕ṭipa꜕dāya ñāṇaṃ Knowledge of th꜓e path leading to the cess꜕ati꜕on o꜕f su꜕ffering: A꜕yaṃ vuccati bhi꜓kkh꜕ave sa꜓mmā-diṭṭhi This, bhikkhus, is ca꜕lled Ri꜕ght View. Katamo ca bhi꜓kkh꜕ave sammā-sa꜓ṅka꜕ppo And what, bhikkhus, is Ri꜕ght I꜕nte꜕ntion? Nekkhamma-sa꜓ṅka꜕ppo The intention of renu꜕nc꜕ia꜕tion; A꜕byāpāda-sa꜓ṅka꜕ppo The intention of no꜕n-il꜕l-will; A꜕vihiṃsā-sa꜓ṅka꜕ppo The intention of non-cru꜓e꜕lty: Ayaṃ vuccati bhi꜓kkh꜕ave sa꜓mmā-sa꜓ṅka꜕ppo This, bhikkhus, is ca꜕lled Ri꜕ght I꜕nte꜕ntion. Katamā ca bhi꜓kkh꜕ave sa꜓mmā-vācā And what, bhikkhus, i꜕s Ri꜕ght Speech? Musā-vādā vera꜓ma꜕ṇī Abstaining fro꜕m fa꜕lse speech; Pisuṇāya vācāya vera꜓ma꜕ṇī Abstaini꜓ng from mali꜓cio꜕us speech; Pharusāya vācāya vera꜓ma꜕ṇī Abstaining fro꜕m ha꜕rsh speech; Sa꜓mphappa꜕lāpā vera꜓ma꜕ṇī. Abstaining from i꜕dl꜕e cha꜕tter: Ayaṃ vuccati bhi꜓kkh꜕ave sa꜓mmā-vācā This, bhikkhus, is ca꜕lled Ri꜕ght Speech. Katamo ca bhi꜓kkh꜕ave sa꜓mmā-kammanto And what bhikkhus i꜕s Ri꜕ght A꜕ction? Pāṇāti꜕pātā vera꜓ma꜕ṇī Abstaini꜓ng from ki꜕lli꜕ng li꜕vi꜕ng be꜕ings; A꜕dinnādānā vera꜓ma꜕ṇī Abstaini꜓ng from ta꜕ki꜕ng wh꜕at i꜕s no꜕t gi꜕ven; Kāmesu꜕ micchā꜓cārā vera꜓ma꜕ṇī Abstaini꜓ng from se꜕xu꜕al mi꜓sco꜕nduct: Ayaṃ vuccati bhi꜓kkh꜕ave sa꜓mmā-kammanto This, bhikkhus, is ca꜕lled Ri꜕ght Ac꜕tion. Katamo ca bhi꜓kkha꜕ve sa꜓mmā-ājīvo And what, bhikkhus, is Right L꜓ivel꜕ihood? Idha bhi꜓kkh꜕ave a꜕riya-sā꜓va꜕ko micchā-ājīvaṃ pa꜕hāya sammā-ājī꜓vena jīvi꜓taṃ ka꜕ppeti Here, bhikkhus, a Nobl꜕e Di꜕sc꜕iple, having a꜓bandoned wrong li꜓vel꜕ihood, earns h꜓is living by ri꜕ght li꜕vel꜕ihood: Ayaṃ vuccati bhi꜓kkh꜕ave sa꜓mmā-ājīvo This, bhikkhus, is ca꜕lled Ri꜕ght Li꜕vel꜕ihood. Katamo ca bhi꜓kkh꜕ave sa꜓mmā-vāyāmo And what, bhikkhus, i꜕s Ri꜕ght E꜕ffort? Idha bhi꜓kkh꜕ave bhikkhu a꜕nuppannānaṃ pāpa꜕kānaṃ a꜕ku꜕salānaṃ dhammānaṃ anuppādāya Here, bhikkhus, a꜓ bhikkhu awa꜕ke꜕ns zeal for the non-a꜓rising of unari꜕sen, evil unwho꜓leso꜕me states; Chandaṃ ja꜕neti vāyama꜓ti vī꜓ri꜓yaṃ ārabha꜕ti ci꜕ttaṃ pa꜕ggaṇhā꜓ti pa꜕daha꜕ti He puts forth e꜕ffort, arouses e꜓ne꜕rgy, exerts h꜓is mind an꜕d strives. U꜕ppannānaṃ pāpa꜕kānaṃ a꜕ku꜕salānaṃ dhammānaṃ pa꜕hānāya He awake꜓ns zeal for the aba꜕ndoning of a꜓risen, evil unwho꜓leso꜕me states; Chandaṃ ja꜕neti vāyama꜓ti vī꜓ri꜓yaṃ ārabha꜕ti ci꜕ttaṃ pa꜕ggaṇhā꜓ti pa꜕daha꜕ti He puts forth e꜕ffort, arouses e꜓ne꜕rgy, exerts h꜓is mind an꜕d strives. Anuppannānaṃ ku꜕salānaṃ dhammānaṃ u꜕ppādāya He awake꜓ns zeal for the ari꜕sing of una꜓risen who꜓leso꜕me states; Chandaṃ ja꜕neti vāyama꜓ti vī꜓ri꜓yaṃ ārabha꜕ti ci꜕ttaṃ pa꜕ggaṇhā꜓ti pa꜕daha꜕ti He puts forth e꜕ffort, arouses e꜓ne꜕rgy, exerts h꜓is mind an꜕d strives. U꜕ppannānaṃ ku꜕salānaṃ dhammānaṃ ṭh꜓iti꜕yā a꜕sa꜕mmosāya bh꜓iyyobhāvāya vepu꜕llāya bhāva꜓nāya pāri꜓pū꜕riyā He awakens zeal for the conti꜕nuance, non-disa꜓ppearance, stre꜕ngthening, increase and fu꜓lfilment by deve꜓lo꜕pment of ari꜕sen who꜕leso꜕me states; Chandaṃ ja꜕neti vāyama꜓ti vī꜓ri꜓yaṃ ārabha꜕ti ci꜕ttaṃ pa꜕ggaṇhā꜓ti pa꜕daha꜕ti He puts forth e꜕ffort, arouses e꜓ne꜕rgy, exerts h꜓is mind an꜕d strives: Ayaṃ vuccati bhi꜓kkh꜕ave sa꜓mmā-vāyāmo This bhikkhus is ca꜕lled Ri꜕ght E꜕ffort. Katamā ca bhi꜓kkh꜕ave sa꜓mmā-sa꜕ti And what, bhikkhus, is Right Mi꜓ndfu꜕lness? Idha bhi꜓kkh꜕ave bhikkhu kāye kāyānupa꜕ssī vi꜓ha꜕rati Here, bhikkhus, a bhi꜕kkhu꜕ a꜕bides conte꜓mplating the bo꜕dy a꜕s a꜕ bo꜕dy, Ātāpī sa꜓mpa꜕jāno sa꜕timā Ardent, fully꜓ a꜕ware and mi꜕ndful, Vi꜓neyya loke a꜕bhijjhā-domanassaṃ Having pu꜕t a꜕way co꜕ve꜕to꜕usn꜕ess an꜕d gri꜕ef fo꜕r th꜕e world; Veda꜕nāsu꜕ veda꜕nānu꜓pa꜕ssī vi꜓ha꜕rati He a꜕bides conte꜓mplating fe꜕eli꜕ngs a꜕s fe꜕elings, Ātāpī sa꜓mpa꜕jāno sa꜕timā Ardent, fully꜓ a꜕ware and mi꜕ndful, Vi꜓neyya loke a꜕bhijjhā-domanassaṃ Having pu꜕t a꜕way co꜕ve꜕to꜕usn꜕ess an꜕d gri꜕ef fo꜕r th꜕e world; Ci꜕tte ci꜕ttānu꜓pa꜕ssī vi꜓ha꜕rati He a꜕bides conte꜓mplating mi꜕nd a꜕s mind, Ātāpī sa꜓mpa꜕jāno sa꜕timā Ardent, fully꜓ a꜕ware and mi꜕ndful, Vi꜓neyya loke a꜕bhijjhā-domanassaṃ Having pu꜕t a꜕way co꜕ve꜕to꜕usne꜕ss an꜕d gri꜕ef fo꜕r th꜕e world; Dhammesu꜕ dhammānu꜓pa꜕ssī vi꜓ha꜕rati He a꜕bides conte꜓mplating mind-o꜕bje꜕cts a꜕s mi꜕nd-o꜕bjects, Ātāpī sa꜓mpa꜕jāno sa꜕timā Ardent, fully꜓ a꜕ware and mi꜕ndful, Vi꜓neyya loke a꜕bhijjhā-domanassaṃ Having pu꜕t a꜕way co꜕ve꜕to꜕usn꜕ess an꜕d gri꜕ef fo꜕r th꜕e world: Ayaṃ vuccati bhi꜓kkh꜕ave sa꜓mmā-sa꜕ti This, bhikkhus, is ca꜕lled Ri꜕ght Mi꜕ndfu꜕lness. Katamo ca bhi꜓kkh꜕ave sa꜓mmā-sa꜕mādhi And what, bhikkhus, is Ri꜕ght Co꜕nce꜕ntr꜕ation? Idha bhi꜓kkh꜕ave bhikkhu Here, bhikkhus, a bhi꜕kkhu, Vivicc’eva kāmehi Quite se꜓cluded from se꜕nsu꜕al pl꜕easures, Vivicca a꜕ku꜕sa꜕lehi dh꜕ammehi Secluded from unwho꜓leso꜕me states, Sa꜕vi꜓ta꜕kkaṃ sa꜕vi꜓cāraṃ viveka꜕-jaṃ pīti꜕-sukhaṃ pa꜕ṭhamaṃ jhānaṃ upasa꜓mpajja vi꜓ha꜕rati Enters u꜓pon and a꜕bides in꜕ th꜕e fi꜕rst jhā꜕na — accompa꜓nied by appli꜕ed an꜕d su꜕stai꜕ned thought, with raptu꜓re and ple꜕asure bo꜕rn o꜕f se꜕clu꜕sion. Vi꜓takka-vicārānaṃ vūpa꜕samā With the stilling of appli꜕ed an꜕d su꜕stai꜕ned thought, Ajjhattaṃ sa꜓mpa꜕sādanaṃ ceta꜕so ekodi꜓bhāvaṃ avi꜓ta꜕kkaṃ avi꜓cāraṃ sa꜕mādhi꜓-jaṃ pīti꜕-sukhaṃ du꜕tiyaṃ jhānaṃ upasa꜓mpa꜕jja vi꜓ha꜕rati He enters u꜓pon and a꜕bides in꜕ th꜕e se꜕co꜕nd jhā꜕na — accompa꜓nied by self-co꜓nf꜕idence and si꜕ngle꜕ne꜕ss o꜕f mind, without applie꜕d an꜕d su꜕stai꜕ned thought, with raptu꜓re and ple꜕asure bo꜕rn o꜕f co꜕nce꜕ntr꜕ation. Pītiyā ca꜕ vi꜓rāgā With the fadi꜓ng a꜕way as we꜕ll o꜕f ra꜕pture U꜕pekkhako ca vi꜓ha꜕rati He abides in equani꜓mi꜕ty, Sa꜕to ca꜕ sa꜓mpa꜕jāno Mindful and fully꜓ a꜕ware, Su꜕khañca kāyena pa꜕ṭisa꜓ṃvedeti Still fee꜕li꜕ng ple꜕asu꜕re wi꜕th th꜕e bo꜕dy, Yaṃ taṃ a꜕riyā āci꜕kkhanti u꜕pekkha꜓ko sa꜕timā su꜕kha-vi꜓hā꜕rī’ti tatiyaṃ jhānaṃ u꜕pasa꜓mpa꜕jja vi꜓ha꜕rati He enters u꜓pon and a꜕bides in꜕ th꜕e thi꜕rd jh꜕āna — on account o꜓f which the No꜕bl꜕e O꜓nes a꜕nnounce, ‘He has a꜓ pleasant abi꜕ding, with equani꜓mi꜕ty and is mi꜕ndful.’ Sukhassa ca꜕ pahānā With the aba꜓ndoning of ple꜕asure Dukkhassa ca꜕ pahānā And the aba꜕ndo꜕ni꜕ng o꜕f pain, Pu꜕bb’eva somanassa꜕-domanassā꜓naṃ a꜕tthaṅga꜕mā With the previous disa꜓ppearance of jo꜕y an꜕d grief, Adukkham-asu꜕khaṃ u꜕pekkhā-sa꜕ti-pā꜕ri꜓su꜕ddhiṃ ca꜕tutthaṃ jhānaṃ u꜕pasa꜓mpa꜕jja vi꜓ha꜕rati He enters u꜓pon and a꜕bides i꜕n th꜕e fou꜕rth jh꜕āna — accompa꜓nied by neither pa꜕in no꜕r pl꜕easure, and purity of mi꜓ndfu꜕lness du꜕e to꜕ e꜕qu꜕an꜕imity: Ayaṃ vuccati bhi꜓kkh꜕ave sa꜓mmā-sa꜕mādhi This, bhikkhus, is ca꜕lled Ri꜕ght Co꜕nce꜕ntr꜕ation. Ayam-eva a꜕riyo aṭṭha꜓ṅgi꜕ko maggo This is the No꜕bl꜕e E꜕ightfo꜕ld Path.