Evening Chanting (English)
The Teaching on Striving According to Dhamma
[ Handa mayaṃ dhamma-pahaṃsāna-pāṭham bhaṇāmase ]
Evaṃ svā꜕kkhāto bhi꜓kkh꜕ave mayā dhammo
Bhikkhus, th꜕e Dhamma has thus been we꜕ll expo꜓unded by me,
Uttāno
Elu꜕ci꜕da꜕ted,
Vi꜓va꜕ṭo
Di꜕sclosed,
Pa꜕kāsi꜓to
Re꜕vealed,
Chi꜓nna-pi꜕loti꜓ko
An꜕d str꜕ipped o꜕f pa꜕tchwork —
Alam-eva sa꜕ddhā-pa꜕bbaj꜓itena kula-pu꜕ttena vī꜓riyaṃ ā꜕rabh꜕ituṃ
This is enou꜕gh fo꜕r a꜕ cl꜕ansman, who has go꜕ne forth out o꜕f faith, to arou꜕se h꜕is e꜓ne꜓rgy꜕ thus:
Kāmaṃ ta꜕co ca nahā꜓ru c꜕a aṭṭhi c꜕a a꜕vasi꜓ss꜕atu
‘Willingly let o꜕nly꜕ my꜕ skin, si꜕ne꜕ws a꜕nd bo꜕nes re꜕main,
Sa꜕rīre u꜕pasuss꜓atu maṃsa꜕-lohi꜕taṃ
And let th꜓e flesh and blo꜕od i꜕n th꜕is bo꜕dy wi꜕th꜕er a꜕way.
Yaṃ taṃ
As long as whate꜕ve꜕r i꜕s t꜕o b꜕e a꜕ttained
Pu꜕risa-thāmena
By huma꜓n strength,
Pu꜕risa-vī꜓riyena
By human e꜓ne꜕rgy,
Pu꜕risa-pa꜕rakk꜕amena
B꜕y hu꜕ma꜕n e꜕ffort,
Pa꜕tta꜕bbaṃ na taṃ a꜕pāpu꜕ṇitvā
Has not be꜓en a꜕ttained,
Vī꜓riyassa sa꜓ṇṭhānaṃ bha꜕vissa꜕tī’ti
Let no꜕t m꜕y e꜕ff꜕orts st꜕and still.’
Dukkhaṃ bhi꜓kkh꜕ave kusī꜓to vi꜓ha꜕rati
Bhikkhus, the laz꜓y person dwe꜕lls i꜕n su꜓ffe꜕ring,
Voki꜕ṇṇo pāpa꜕kehi a꜕ku꜕saleh꜕i dhammehi
Soiled by e꜕vi꜕l, u꜕nwho꜕leso꜕me states
Maha꜓ntañca sa꜕da꜕tthaṃ pa꜕ri꜓hāpeti
And great is th꜓e personal go꜕od tha꜕t h꜕e ne꜕glects.
Āraddha-vī꜓riyo c꜕a kho bhi꜓kkh꜕ave su꜕khaṃ vi꜓ha꜕rati
The ene꜓rgetic pe꜕rs꜕on tho꜕ugh dw꜕ells ha꜕ppi꜕ly,
Pa꜕vivitto pāpa꜕keh꜕i a꜕ku꜕saleh꜕i dhammehi
Well withdrawn from unwho꜓leso꜕me states
Maha꜓ntañca sa꜕da꜕tthaṃ pa꜕ri꜓pūreti
And great is th꜓e personal go꜕od tha꜕t h꜕e a꜕chieves.
Na bhi꜓kkh꜕ave hī꜕nena a꜕gga꜕ssa꜕ pa꜕tt꜓i hoti
Bhikkhus, it i꜓s not by lo꜕we꜕r means that the supre꜕me i꜕s a꜕ttained
Aggena ca kho bhi꜓kkh꜕ave a꜕gga꜕ssa꜕ pa꜕tt꜓i hoti
But, bhikkhus, it is by th꜓e su꜕preme that the supre꜕me i꜕s a꜕ttained.
Maṇḍape꜓yyam-i꜓daṃ bhi꜓kkh꜕ave brahmaca꜕ri꜓yaṃ
Bhikkhus, this h꜓ol꜕y life is like the cre꜕am o꜕f t꜕he milk:
Satthā sammukhī꜓-bhū꜕to
The Te꜕ach꜕er i꜕s pr꜕esent,
Tasmāti꜕ha bhi꜓kkh꜕ave vī꜓riyaṃ ārabha꜕tha
Therefore, bh꜕ikkhus, sta꜕rt t꜕o a꜕rou꜕se your e꜓ne꜕rgy
A꜕ppa꜕tta꜕ssa꜕ pa꜕tt꜓iyā
For the a꜓ttainment of the as ye꜕t u꜕na꜕ttained,
Anadhi꜓ga꜕tassa a꜕dhiga꜕māya
For the a꜓chievement of the as ye꜕t u꜕na꜕chieved,
Asa꜕cchi꜕ka꜕tassa sa꜕cchi꜕ki꜕ri꜓yāya
For the reali꜓zation of the as ye꜕t u꜕nre꜕alized.
Evaṃ no ayaṃ amhākaṃ pa꜕bb꜕ajjā a꜕vaṅka꜕tā a꜕vañjhā bha꜕vi꜓ssati
Thinking, in su꜕ch a꜕ way: ‘Our Go꜓i꜕ng Forth will no꜕t b꜕e ba꜕rren
Sa꜕phalā s꜕a-u꜕dra꜓yā
But will be꜓come fru꜕itfu꜕l an꜕d fe꜕rtile,
Yesa꜓ṃ mayaṃ pa꜕ribhuñjāma cīva꜓ra-piṇḍa꜕pāta-se꜓nāsana-
gi꜓lānappa꜕ccaya-bhesa꜕jja-parikkhā꜓raṃ tesaṃ te kārā a꜕mhesu
And all our us꜕e o꜕f robes, a꜕lmsfood, l꜕odgings, and medici꜕nal re꜓qui꜕sites, given by o꜕th꜕ers fo꜕r ou꜕r su꜕pport,
Ma꜕happh꜕alā bhavissanti ma꜕hāni꜕sa꜓ṃsā’ti
Will rewa꜕rd th꜕em wi꜕th gre꜕at fruit and great be꜓ne꜕fit.’
Evaṃ hi꜕ vo bhi꜓kkh꜕ave si꜕kkh꜕it꜕abbaṃ
Bhikkhus, you should tra꜕in yo꜕urse꜕lves thus:
A꜕tt’atthaṃ vā hi bhi꜓kk꜕have sa꜓mpassa꜕mānena
Co꜓nsidering your ow꜕n good,
A꜕lam-eva a꜕ppamādena sa꜓mpādetuṃ
It is e꜓nough to str꜕ive fo꜕r th꜕e go꜕al wi꜕tho꜕ut ne꜕gligence;
Pa꜕r’atthaṃ vā hi bhi꜓kkh꜕ave sa꜓mpass꜕amānena
Bhikkhus, co꜓nsidering the go꜕od o꜕f o꜕thers,
A꜕lam-eva a꜕ppamādena sa꜓mpāde꜕tuṃ
It is e꜓nough to str꜕ive fo꜕r th꜕e go꜕al wi꜕tho꜕ut ne꜕gligence;
U꜕bhay’atthaṃ vā hi bhi꜓kkh꜕ave sa꜓mpassa꜕mānena
Bhikkhus, co꜓nsidering the go꜕od o꜕f both,
Alam-eva a꜕ppamādena sa꜓mpāde꜕tun’ti
It is e꜓nough to str꜕ive fo꜕r th꜕e go꜕al wi꜕tho꜕ut ne꜕gligence.