Evening Chanting (English)

The Teaching on Striving According to Dhamma

[ Handa mayaṃ dhamma-pahaṃsāna-pāṭham bhaṇāmase ] Evaṃ svā꜕kkhāto bhi꜓kkh꜕ave mayā dhammo Bhikkhus, th꜕e Dhamma has thus been we꜕ll expo꜓unded by me, Uttāno Elu꜕ci꜕da꜕ted, Vi꜓va꜕ṭo Di꜕sclosed, Pa꜕kāsi꜓to Re꜕vealed, Chi꜓nna-pi꜕loti꜓ko An꜕d str꜕ipped o꜕f pa꜕tchwork — Alam-eva sa꜕ddhā-pa꜕bbaj꜓itena kula-pu꜕ttena vī꜓riyaṃ ā꜕rabh꜕ituṃ This is enou꜕gh fo꜕r a꜕ cl꜕ansman, who has go꜕ne forth out o꜕f faith, to arou꜕se h꜕is e꜓ne꜓rgy꜕ thus: Kāmaṃ ta꜕co ca nahā꜓ru c꜕a aṭṭhi c꜕a a꜕vasi꜓ss꜕atu ‘Willingly let o꜕nly꜕ my꜕ skin, si꜕ne꜕ws a꜕nd bo꜕nes re꜕main, Sa꜕rīre u꜕pasuss꜓atu maṃsa꜕-lohi꜕taṃ And let th꜓e flesh and blo꜕od i꜕n th꜕is bo꜕dy wi꜕th꜕er a꜕way. Yaṃ taṃ As long as whate꜕ve꜕r i꜕s t꜕o b꜕e a꜕ttained Pu꜕risa-thāmena By huma꜓n strength, Pu꜕risa-vī꜓riyena By human e꜓ne꜕rgy, Pu꜕risa-pa꜕rakk꜕amena B꜕y hu꜕ma꜕n e꜕ffort, Pa꜕tta꜕bbaṃ na taṃ a꜕pāpu꜕ṇitvā Has not be꜓en a꜕ttained, Vī꜓riyassa sa꜓ṇṭhānaṃ bha꜕vissa꜕tī’ti Let no꜕t m꜕y e꜕ff꜕orts st꜕and still.’ Dukkhaṃ bhi꜓kkh꜕ave kusī꜓to vi꜓ha꜕rati Bhikkhus, the laz꜓y person dwe꜕lls i꜕n su꜓ffe꜕ring, Voki꜕ṇṇo pāpa꜕kehi a꜕ku꜕saleh꜕i dhammehi Soiled by e꜕vi꜕l, u꜕nwho꜕leso꜕me states Maha꜓ntañca sa꜕da꜕tthaṃ pa꜕ri꜓hāpeti And great is th꜓e personal go꜕od tha꜕t h꜕e ne꜕glects. Āraddha-vī꜓riyo c꜕a kho bhi꜓kkh꜕ave su꜕khaṃ vi꜓ha꜕rati The ene꜓rgetic pe꜕rs꜕on tho꜕ugh dw꜕ells ha꜕ppi꜕ly, Pa꜕vivitto pāpa꜕keh꜕i a꜕ku꜕saleh꜕i dhammehi Well withdrawn from unwho꜓leso꜕me states Maha꜓ntañca sa꜕da꜕tthaṃ pa꜕ri꜓pūreti And great is th꜓e personal go꜕od tha꜕t h꜕e a꜕chieves. Na bhi꜓kkh꜕ave hī꜕nena a꜕gga꜕ssa꜕ pa꜕tt꜓i hoti Bhikkhus, it i꜓s not by lo꜕we꜕r means that the supre꜕me i꜕s a꜕ttained Aggena ca kho bhi꜓kkh꜕ave a꜕gga꜕ssa꜕ pa꜕tt꜓i hoti But, bhikkhus, it is by th꜓e su꜕preme that the supre꜕me i꜕s a꜕ttained. Maṇḍape꜓yyam-i꜓daṃ bhi꜓kkh꜕ave brahmaca꜕ri꜓yaṃ Bhikkhus, this h꜓ol꜕y life is like the cre꜕am o꜕f t꜕he milk: Satthā sammukhī꜓-bhū꜕to The Te꜕ach꜕er i꜕s pr꜕esent, Tasmāti꜕ha bhi꜓kkh꜕ave vī꜓riyaṃ ārabha꜕tha Therefore, bh꜕ikkhus, sta꜕rt t꜕o a꜕rou꜕se your e꜓ne꜕rgy A꜕ppa꜕tta꜕ssa꜕ pa꜕tt꜓iyā For the a꜓ttainment of the as ye꜕t u꜕na꜕ttained, Anadhi꜓ga꜕tassa a꜕dhiga꜕māya For the a꜓chievement of the as ye꜕t u꜕na꜕chieved, Asa꜕cchi꜕ka꜕tassa sa꜕cchi꜕ki꜕ri꜓yāya For the reali꜓zation of the as ye꜕t u꜕nre꜕alized. Evaṃ no ayaṃ amhākaṃ pa꜕bb꜕ajjā a꜕vaṅka꜕tā a꜕vañjhā bha꜕vi꜓ssati Thinking, in su꜕ch a꜕ way: ‘Our Go꜓i꜕ng Forth will no꜕t b꜕e ba꜕rren Sa꜕phalā s꜕a-u꜕dra꜓yā But will be꜓come fru꜕itfu꜕l an꜕d fe꜕rtile, Yesa꜓ṃ mayaṃ pa꜕ribhuñjāma cīva꜓ra-piṇḍa꜕pāta-se꜓nāsana- gi꜓lānappa꜕ccaya-bhesa꜕jja-parikkhā꜓raṃ tesaṃ te kārā a꜕mhesu And all our us꜕e o꜕f robes, a꜕lmsfood, l꜕odgings, and medici꜕nal re꜓qui꜕sites, given by o꜕th꜕ers fo꜕r ou꜕r su꜕pport, Ma꜕happh꜕alā bhavissanti ma꜕hāni꜕sa꜓ṃsā’ti Will rewa꜕rd th꜕em wi꜕th gre꜕at fruit and great be꜓ne꜕fit.’ Evaṃ hi꜕ vo bhi꜓kkh꜕ave si꜕kkh꜕it꜕abbaṃ Bhikkhus, you should tra꜕in yo꜕urse꜕lves thus: A꜕tt’atthaṃ vā hi bhi꜓kk꜕have sa꜓mpassa꜕mānena Co꜓nsidering your ow꜕n good, A꜕lam-eva a꜕ppamādena sa꜓mpādetuṃ It is e꜓nough to str꜕ive fo꜕r th꜕e go꜕al wi꜕tho꜕ut ne꜕gligence; Pa꜕r’atthaṃ vā hi bhi꜓kkh꜕ave sa꜓mpass꜕amānena Bhikkhus, co꜓nsidering the go꜕od o꜕f o꜕thers, A꜕lam-eva a꜕ppamādena sa꜓mpāde꜕tuṃ It is e꜓nough to str꜕ive fo꜕r th꜕e go꜕al wi꜕tho꜕ut ne꜕gligence; U꜕bhay’atthaṃ vā hi bhi꜓kkh꜕ave sa꜓mpassa꜕mānena Bhikkhus, co꜓nsidering the go꜕od o꜕f both, Alam-eva a꜕ppamādena sa꜓mpāde꜕tun’ti It is e꜓nough to str꜕ive fo꜕r th꜕e go꜕al wi꜕tho꜕ut ne꜕gligence.