Evening Chanting (English)

The Buddha’s Words on Loving-Kindness

[ Ha꜓nda mayaṃ metta-sutta-gāthā꜓yo bha꜕ṇāmase ] [ Karaṇīyam-attha-kusalena ] Yan-taṃ santaṃ padaṃ abhisamecca Sakko ujū ca suhujū ca Suvaco c’assa mudu anatimānī Santussako ca subharo ca Appakicco ca sallahuka-vutti Sant’indriyo ca nipako ca Appagabbho kulesu ananugiddho Na ca khuddaṃ samācare kiñci Yena viññū pare upavadeyyuṃ Sukhino vā khemino hontu Sabbe sattā bhavantu sukhit’attā Ye keci pāṇa-bhūt’atthi Tasā vā thāvarā vā anavasesā Dīghā vā ye mahantā vā Majjhimā rassakā aṇuka-thūlā Diṭṭhā vā ye ca adiṭṭhā Ye ca dūre vasanti avidūre Bhūtā vā sambhavesī vā Sabbe sattā bhavantu sukhit’attā Na paro paraṃ nikubbetha Nātimaññetha katthaci naṃ kiñci Byārosanā paṭighasaññā Nāññam-aññassa dukkham-iccheyya Mātā yathā niyaṃ puttaṃ Āyusā eka-puttam-anurakkhe Evam’pi sabba-bhūtesu Mānasam-bhāvaye aparimāṇaṃ Mettañca sabba-lokasmiṃ Mānasam-bhāvaye aparimāṇaṃ Uddhaṃ adho ca tiriyañca Asambādhaṃ averaṃ asapattaṃ Tiṭṭhañ-caraṃ nisinno vā Sayāno vā yāvat’assa vigata-middho Etaṃ satiṃ adhiṭṭheyya Brahmam-etaṃ vihāraṃ idham-āhu Diṭṭhiñca anupagamma Sīlavā dassanena sampanno Kāmesu vineyya gedhaṃ Na hi jātu gabbha-seyyaṃ punaretī’ti