Evening Chanting (English)

Reflection on the Unconditioned

[ Ha꜓nda mayaṃ nibbāna-sutta-pāṭhaṃ bha꜕ṇāmase ] Atthi bhi꜓kkha꜕ve a꜕jātaṃ a꜓bhūtaṃ a꜕kataṃ a꜕sa꜓ṅkh꜕ataṃ There is an U꜕nborn, Un꜕ori꜓ginated, Un꜕create꜓d an꜕d Unformed. N꜕o cetaṃ bhi꜓kkha꜕ve a꜕bhavissa a꜕jātaṃ a꜓bhūtaṃ a꜕kataṃ a꜕sa꜓nkh꜕ataṃ If there was not this U꜕nborn, this Un꜕ori꜓ginated, this Un꜕creat꜓ed, thi꜕s Unformed, Na꜕ yidaṃ jātassa꜕ bhūtassa ka꜕tassa sa꜓ṅkh꜕atassa nissaraṇaṃ paññāye꜓tha Fr꜓eedom from the world of th꜕e born, th꜕e ori꜓ginated, th꜕e create꜓d, th꜕e formed would no꜕t be po꜓ssible. Ya꜕smā ca kho bhi꜓kkh꜕ave atthi a꜕jātaṃ a꜓bhūtaṃ a꜕kataṃ a꜕sa꜓ṅkha꜕taṃ But since there is an U꜕nborn, U꜕nori꜓ginated, U꜕ncreate꜓d an꜕d Unformed, Ta꜕smā jātass꜕a bhūtassa ka꜕tassa sa꜓ṅkha꜕tassa nissaraṇaṃ paññāyati Therefore is fre꜓edom po꜕ssible from the world of th꜕e born, th꜕e ori꜓ginated, th꜕e create꜓d an꜕d the formed.