Evening Chanting (English)

Reflection on the Four Requisites

[ Ha꜓nda mayaṃ taṅkhaṇika-paccave꜕kkhaṇa-pāṭhaṃ bhaṇāmase ] [ Paṭisaṅkhā ] yoniso cīva꜕raṃ pa꜕ṭise꜓vāmi, yāvadeva sī꜓tassa꜕ pa꜕ṭighātāya, uṇhassa pa꜕ṭighātāya, ḍaṃsa-maka꜕sa꜕-vātāta꜕pa꜕-siriṃsapa- -samphassānaṃ pa꜕ṭighātāya, yāvadeva hiri꜓kopina-pa꜕ṭicchāda꜕natthaṃ Wisely reflecting, I use the꜕ robe: only to ward o꜕ff cold, to ward o꜕ff heat, to ward off the touch o꜕f flies, mo꜕squitoes, wind, bu꜕rni꜕ng and cre꜓eping things, only for the sa꜓ke of mo꜕desty. [ Paṭisaṅkhā ] yoniso piṇḍa꜕pātaṃ pa꜕ṭise꜓vāmi, neva da꜕vāya, na ma꜕dāya, na maṇḍa꜕nāya, na꜕ vi꜓bhūsa꜕nāya, yāvadeva i꜓massa꜕ kāyassa꜕ ṭhi꜕tiyā, yāpa꜕nāya, vihiṃsū꜕para꜓ti꜕yā, brahmaca꜕ri꜓yānugga꜕hāya, iti purāṇañca꜕ veda꜓naṃ pa꜕ṭiha꜓ṅkhāmi, navañca꜕ veda꜓naṃ na uppādessāmi, yātrā ca꜕ me bhavissati a꜕navajjatā ca꜕ phāsuvihāro cā’ti Wisely reflecting, I use a꜕lmsfood: not fo꜕r fun, not for ple꜕asure, not for fa꜕ttening, not for beautifica꜓tion, only for the꜕ maintenance and no꜓urishment of this bo꜕dy, for keeping it he꜕althy, for helping with the Ho꜓ly Life; thinki꜕ng thus, ‘I will allay hu꜓nger without overe꜕ating, so that I may co꜕ntinue to live bla꜓melessly and a꜕t ease.’ [ Paṭisaṅkhā ] yoniso senāsa꜕naṃ pa꜕ṭise꜓vāmi, yāvadeva sī꜓tassa꜕ pa꜕ṭighātāya, uṇhassa pa꜕ṭighātāya, ḍaṃsa-maka꜕sa꜕-vātāta꜕pa꜕-siriṃsapa- -samphassānaṃ pa꜕ṭighātāya, yāvadeva utupa꜕rissaya vi꜕nodanaṃ pa꜕ṭisa꜓llānārāmatthaṃ Wisely reflecting, I use the lo꜕dging: only to ward o꜕ff cold, to ward o꜕ff heat, to ward off the touch o꜕f flies, mo꜕squitoes, wind, bu꜕rni꜕ng and cre꜓eping things, only to remove the꜕ danger from we꜕ather, and fo꜕r living in seclu꜓sion. [ Paṭisaṅkhā ] yoniso gi꜕lāna-pacca꜕ya꜕-bhesajja-pa꜕rikkhāraṃ pa꜕ṭise꜓vāmi, yāvadeva uppa꜓nnānaṃ veyyābādhi꜕kānaṃ veda꜕nānaṃ pa꜕ṭighātāya, a꜕byāpajjha-pa꜕ramatāyā’ti Wisely reflecting, I use su꜕pports for the sick and me꜕dicinal re꜓quisites: only to ward off pa꜕inful fe꜓elings that have ari꜕sen, for the꜕ maximum freedom from di꜕sease.