The Cardinal Suttas
Dhammacakkappavattana Sutta
Anuttaraṃ abhisambodhiṃsambujjhitvā tathāgato
Pathamaṃ yaṃ adesesidhammacakkaṃ anuttaraṃ
Sammadeva pavattentoloke appativattiyaṃ
Yatthākkhātā ubho antāpaṭipatti ca majjhimā
Catūsvāriyasaccesuvisuddhaṃ ñāṇadassanaṃ
Desitaṃ dhammarājenasammāsambodhikittanaṃ
Nāmena vissutaṃ suttaṃdhammacakkappavattanaṃ
Veyyākaraṇapāthenasaṅgītantam bhaṇāma se
[ Evaṃ me sutaṃ ]
Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi:
Dve’me, bhikkhave, antā pabbajitena na sevitabbā: yo cāyaṃ kāmesu kāma-sukh’allikānuyogo; hīno, gammo, pothujjaniko, anariyo, anattha-sañhito; yo cāyaṃ atta-kilamathānuyogo; dukkho, anariyo, anattha-sañhito.
Ete te, bhikkhave, ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī, ñāṇakaraṇī, upasamāya, abhiññāya, sambodhāya, nibbānāya saṃvattati.
Katamā ca sā, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī, upasamāya, abhiññāya, sambodhāya, nibbānāya saṃvattati.
Ayam-eva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ:
Sammā-diṭṭhi, sammā-saṅkappo, sammā-vācā, sammā-kammanto, sammā-ājīvo, sammā-vāyāmo, sammā-sati, sammā-samādhi.
Ayaṃ kho sā, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī, upasamāya, abhiññāya, sambodhāya, nibbānāya saṃvattati.
Idaṃ kho pana, bhikkhave, dukkhaṃ ariya-saccaṃ:
Jātipi dukkhā, jarāpi dukkhā, maranampi dukkhaṃ, soka-parideva-dukkha-domanass’upāyāsāpi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yamp’icchaṃ na labhati tampi dukkhaṃ, saṅkhittena pañcupādānakkhandā dukkhā.
Idaṃ kho pana, bhikkhave, dukkha-samudayo ariya-saccaṃ:
Yā’yaṃ taṇhā ponobbhavikā nandi-rāga-sahagatā tatra-tatrābhinandinī seyyathīdaṃ: kāma-taṇhā, bhava-taṇhā, vibhava-taṇhā.
Idaṃ kho pana, bhikkhave, dukkha-nirodho ariya-saccaṃ:
Yo tassā yeva taṇhāya asesa-virāga-nirodho, cāgo, paṭinissaggo, mutti, anālayo.
Idaṃ kho pana, bhikkhave, dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ:
Ayam-eva ariyo aṭṭhaṅgiko maggo seyyathīdam: sammā-diṭṭhi, sammā-saṅkappo, sammā-vācā, sammā-kammanto, sammā-ājīvo, sammā-vāyāmo, sammā-sati, sammā-samādhi.
[ Idaṃ dukkhaṃ ] ariya-saccan’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Taṃ kho pan’idaṃ dukkhaṃ ariya-saccaṃ pariññeyyan’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Taṃ kho pan’idaṃ dukkhaṃ ariya-saccaṃ pariññātan’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Idaṃ dukkha-samudayo ariya-saccan’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Taṃ kho pan’idaṃ dukkhasamudayo ariyasaccaṃ pahātabban’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Taṃ kho pan’idaṃ dukkha-samudayo ariya-saccaṃ pahīnan’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Idaṃ dukkha-nirodho ariya-saccan’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Taṃ kho pan’idaṃ dukkha-nirodho ariya-saccaṃ sacchikātabban’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā, udapādi āloko udapādi.
Taṃ kho pan’idaṃ dukkha-nirodho ariya-saccaṃ sacchikatan’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Idaṃ dukkha-nirodha-gāminī paṭipadā ariya-saccan’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Taṃ kho pan’idaṃ dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ bhāvetabban’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Taṃ kho pan’idaṃ dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ bhāvitan’ti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
[ Yāva kīvañca me bhikkhave, ] imesu catūsu ariya-saccesu evan-ti-parivaṭṭaṃ dvādas’ākāraṃ yathā-bhūtaṃ ñāṇa-dassanaṃ na suvisuddhaṃ ahosi, n’eva tāv’āhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṃ sammā-sambodhiṃ abhisambuddho paccaññāsiṃ.
Yato ca kho me bhikkhave, imesu catūsu ariya-saccesu evan-ti-parivaṭṭaṃ dvādas’ākāraṃ yathā-bhūtaṃ ñāṇa-dassanaṃ suvisuddham ahosi, ath’āham bhikkhave, sadevake loke samārake sabrahmake sassamaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṃ sammā-sambodhiṃ abhisambuddho paccaññāsiṃ.
Ñāṇañca pana me dassanaṃ udapādi, akuppā me vimutti ayam-antimā jāti, natthi dāni punabbhavo’ti.
Idam-avoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinanduṃ.
Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci samudaya-dhammaṃ sabban-taṃ nirodha-dhamman’ti.
[ Pavattite ca bhagavatā ] dhammacakke bhummā devā saddamanussāvesuṃ:
Etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Bhummānaṃ devānaṃ saddaṃ sutvā, cātummahārājikā devā saddamanussāvesuṃ…
Cātummahārājikānaṃ devānaṃ saddaṃ sutvā, tāvatiṃsā devā saddamanussāvesuṃ…
Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā, yāmā devā saddamanussāvesuṃ…
Yāmānaṃ devānaṃ saddaṃ sutvā, tusitā devā saddamanussāvesuṃ…
Tusitānaṃ devānaṃ saddaṃ sutvā, nimmānaratī devā saddamanussāvesum…
Nimmānaratīnaṃ devānaṃ saddaṃ sutvā, paranimmitavasavattī devā saddamanussāvesuṃ…
Paranimmitavasavattīnaṃ devānaṃ saddaṃ sutvā, brahmakāyikā devā saddamanussāvesuṃ:
Etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin’ti.
Iti’ha tena khaṇena, tena muhuttena, yāva brahmalokā saddo abbhuggacchi. Ayañca dasa-sahassī lokadhātu saṅkampi sampakampi sampavedhi, appamāṇo ca oḷāro obhāso loke pāturahosi atikkammeva devānaṃ devānubhāvaṃ.
Atha kho bhagavā udānaṃ udānesi:
Aññāsi vata bho koṇḍañño, aññāsi vata bho koṇḍañño ti. Iti hidaṃ āyasmato koṇḍaññassa aññā-koṇḍañño tveva nāmaṃ ahosī ti.
Dhammacakkappavattana-suttaṃ niṭṭhitaṃ.