The Cardinal Suttas
Āditta-pariyāya Sutta
Veneyyadamanopāyesabbaso pāramiṃ gato
Amoghavacano buddhoabhiññāyānusāsako
Ciṇṇānurūpato cāpidhammena vinayaṃ pajaṃ
Ciṇṇāggipāricariyānaṃsambojjhārahayoginaṃ
Yamādittapariyāyaṃdesayanto manoharaṃ
Te sotāro vimocesiasekkhāya vimuttiyā
Tathevopaparikkhāyaviññūṇaṃ sotumicchataṃ
Dukkhatālakkhaṇopāyaṃtaṃ suttantaṃ bhaṇāma se
[ Evaṃ me sutaṃ ]
Ekaṃ samayaṃ bhagavā gayāyaṃ viharati gayāsīse saddhiṃ bhikkhu-sahassena. Tatra kho bhagavā bhikkhū āmantesi:
Sabbaṃ bhikkhave ādittaṃ. Kiñca bhikkhave sabbaṃ ādittaṃ.
Cakkhuṃ bhikkhave ādittaṃ, rūpā ādittā, cakkhuviññāṇaṃ ādittaṃ, cakkhusamphasso āditto, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi ādittaṃ. Kena ādittaṃ. Ādittaṃ rāgagginā dosagginā mohagginā, ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittan’ti vadāmi.
Sotaṃ ādittaṃ, saddā ādittā, sotaviññāṇaṃ ādittaṃ, sotasamphasso āditto, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi ādittaṃ. Kena ādittaṃ. Ādittaṃ rāgagginā dosagginā mohagginā, ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittan’ti vadāmi.
Ghānaṃ ādittaṃ, gandhā ādittā, ghānaviññāṇaṃ ādittaṃ, ghānasamphasso āditto, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi ādittaṃ. Kena ādittaṃ. Ādittaṃ rāgagginā dosagginā mohagginā, ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittan’ti vadāmi.
Jivhā ādittā, rasā ādittā, jivhāviññāṇam ādittaṃ, jivhāsamphasso āditto, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi ādittaṃ. Kena ādittaṃ. Ādittaṃ rāgagginā dosagginā mohagginā, ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittan’ti vadāmi.
Kāyo āditto, phoṭṭhabbā ādittā, kāyaviññāṇaṃ ādittaṃ, kāyasamphasso āditto, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi ādittaṃ. Kena ādittaṃ. Ādittaṃ rāgagginā dosagginā mohagginā, ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittan’ti vadāmi.
Mano āditto, dhammā ādittā, manoviññāṇaṃ ādittaṃ, manosamphasso āditto, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi ādittaṃ. Kena ādittaṃ. Ādittaṃ rāgagginā dosagginā mohagginā, ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittan’ti vadāmi.
[ Evaṃ passaṃ bhikkhave ] sutvā ariyasāvako cakkhusmiṃ pi nibbindati, rūpesu pi nibbindati, cakkhuviññāṇe pi nibbindati, cakkhusamphassepi nibbindati, yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃ pi nibbindati.
Sotasmiṃ pi nibbindati, saddesu pi nibbindati, sotaviññāṇe pi nibbindati, sotasamphassepi nibbindati, yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃ pi nibbindati.
Ghānasmiṃ pi nibbindati, gandhesu pi nibbindati, ghānaviññāṇe pi nibbindati, ghānasamphassepi nibbindati, yampidaṃ ghānasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃ pi nibbindati.
Jivhāya pi nibbindati, rasesu pi nibbindati, jivhāviññāṇe pi nibbindati, jivhāsamphassepi nibbindati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃ pi nibbindati.
Kāyasmiṃ pi nibbindati, phoṭṭhabbesu pi nibbindati, kāyaviññāṇe pi nibbindati, kāyasamphassepi nibbindati, yampidaṃ kāyasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃ pi nibbindati.
Manasmiṃ pi nibbindati, dhammesu pi nibbindati, manoviññāṇe pi nibbindati, manosamphassepi nibbindati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃ pi nibbindati.
Nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ, vimuttam iti ñāṇaṃ hoti, khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā ti pajānātī ti.
[ Idam-avoca bhagavā. ] Attamanā te bhikkhū bhagavato bhāsitaṃ abhinanduṃ. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhu-sahassassa anupādāya āsavehi cittāni vimucciṃsū ti.
Ādittapariyāya-suttaṃ niṭṭhitaṃ.