Parittas
Āṭānāṭiya Paritta (long version)
Appasannehi nāthassasāsane sādhusammate
Amanussehi caṇḍehisadā kibbisakāribhi
Parisānañca-tassannamahiṃsāya ca guttiyā
Yandesesi mahāvīroparittan-tam bhaṇāma se.
[ Namo me sabbabuddhānaṃ ]uppannānaṃ mahesinaṃ
Taṇhaṅkaro mahāvīromedhaṅkaro mahāyaso
Saraṇaṅkaro lokahitodīpaṅkaro jutindharo
Koṇḍañño janapāmokkhomaṅgalo purisāsabho
Sumano sumano dhīrorevato rativaḍḍhano
Sobhito guṇasampannoanomadassī januttamo
Padumo lokapajjotonārado varasārathī
Padumuttaro sattasārosumedho appaṭipuggalo
Sujāto sabbalokaggopiyadassī narāsabho
Atthadassī kāruṇikodhammadassī tamonudo
Siddhattho asamo loketisso ca vadataṃ varo
Phusso ca varado buddhovipassī ca anūpamo
Sikhī sabbahito satthāvessabhū sukhadāyako
Kakusandho satthavāhokoṇāgamano raṇañjaho
Kassapo sirisampannogotamo sakyapuṅgavo
Ete caññe ca sambuddhāanekasatakoṭayo
Sabbe buddhā asamasamāsabbe buddhā mahiddhikā
Sabbe dasabalūpetāvesārajjehupāgatā
Sabbe te paṭijānantiāsabhaṇṭhānamuttamaṃ
Sīhanādaṃ nadanteteparisāsu visāradā
Brahmacakkaṃ pavattentiloke appaṭivattiyaṃ
Upetā buddhadhammehiaṭṭhārasahi nāyakā
Dvattiṃsa-lakkhaṇūpetāsītyānubyañjanādharā
Byāmappabhāya suppabhāsabbe te munikuñjarā
Buddhā sabbaññuno etesabbe khīṇāsavā jinā
Mahappabhā mahātejāmahāpaññā mahabbalā
Mahākāruṇikā dhīrāsabbesānaṃ sukhāvahā
Dīpā nāthā patiṭṭhāca tāṇā leṇā ca pāṇinaṃ
Gatī bandhū mahassāsāsaraṇā ca hitesino
Sadevakassa lokassasabbe ete parāyanā
Tesāhaṃ sirasā pādevandāmi purisuttame
Vacasā manasā cevavandāmete tathāgate
Sayane āsane ṭhānegamane cāpi sabbadā
Sadā sukhena rakkhantubuddhā santikarā tuvaṃ
Tehi tvaṃ rakkhito santomutto sabbabhayena ca
Sabba-rogavinimuttosabba-santāpavajjito
Sabba-veramatikkantonibbuto ca tuvaṃ bhava
Tesaṃ saccena sīlenakhantimettābalena ca
Tepi tumhe anurakkhantuārogyena sukhena ca
Puratthimasmiṃ disābhāgesanti bhūtā mahiddhikā
Tepi tumhe anurakkhantuārogyena sukhena ca
Dakkhiṇasmiṃ disābhāgesanti devā mahiddhikā
Tepi tumhe anurakkhantuārogyena sukhena ca
Pacchimasmiṃ disābhāgesanti nāgā mahiddhikā
Tepi tumhe anurakkhantuārogyena sukhena ca
Uttarasmiṃ disābhāgesanti yakkhā mahiddhikā
Tepi tumhe anurakkhantuārogyena sukhena ca
Purimadisaṃ dhataraṭṭhodakkhiṇena viruḷhako
Pacchimena virūpakkhokuvero uttaraṃ disaṃ
Cattāro te mahārājālokapālā yasassino
Tepi tumhe anurakkhantuārogyena sukhena ca
Ākāsaṭṭhā ca bhummaṭṭhādevā nāgā mahiddhikā
Tepi tumhe anurakkhantuārogyena sukhena ca
Natthi me saraṇaṃ aññaṃbuddho me saraṇaṃ varaṃ
Etena saccavajjenahotu te jayamaṅgalaṃ
Natthi me saraṇaṃ aññaṃdhammo me saraṇaṃ varaṃ
Etena saccavajjenahotu te jayamaṅgalaṃ
Natthi me saraṇaṃ aññaṃsaṅgho me saraṇaṃ varaṃ
Etena saccavajjenahotu te jayamaṅgalaṃ
Yaṅkiñci ratanaṃ lokevijjati vividhaṃ puthu
Ratanaṃ buddhasamaṃnatthi tasmā sotthī bhavantu te
Yaṅkiñci ratanaṃ lokevijjati vividhaṃ puthu
Ratanaṃ dhammasamaṃnatthi tasmā sotthī bhavantu te
Yaṅkiñci ratanaṃ lokevijjati vividhaṃ puthu
Ratanaṃ saṅghasamaṃnatthi tasmā sotthī bhavantu te
Sakkatvā buddharatanaṃosathaṃ uttamaṃ varaṃ
Hitaṃ devamanussānaṃbuddhatejena sotthinā
Nassantupaddavā sabbedukkhā vūpasamentu te
Sakkatvā dhammaratanaṃosathaṃ uttamaṃ varaṃ
Pariḷāhūpasamanaṃdhammatejena sotthinā
Nassantupaddavā sabbebhayā vūpasamentu te
Sakkatvā saṅgharatanaṃosathaṃ uttamaṃ varaṃ
Āhuneyyaṃ pāhuneyyaṃsaṅghatejena sotthinā
Nassantupaddavā sabberogā vūpasamentu te
Sabbītiyo vivajjantusabbarogo vinassatu
Mā te bhavatvantarāyosukhī dīghāyuko bhava
Abhivādanasīlissaniccaṃ vuḍḍhāpacāyino
Cattāro dhammā vaḍḍhantiāyu vaṇṇo sukhaṃ balaṃ