Parittas

Āṭānāṭiya Paritta (long version)

Appasannehi nāthassasāsane sādhusammate Amanussehi caṇḍehisadā kibbisakāribhi Parisānañca-tassannamahiṃsāya ca guttiyā Yandesesi mahāvīroparittan-tam bhaṇāma se. [ Namo me sabbabuddhānaṃ ]uppannānaṃ mahesinaṃ Taṇhaṅkaro mahāvīromedhaṅkaro mahāyaso Saraṇaṅkaro lokahitodīpaṅkaro jutindharo Koṇḍañño janapāmokkhomaṅgalo purisāsabho Sumano sumano dhīrorevato rativaḍḍhano Sobhito guṇasampannoanomadassī januttamo Padumo lokapajjotonārado varasārathī Padumuttaro sattasārosumedho appaṭipuggalo Sujāto sabbalokaggopiyadassī narāsabho Atthadassī kāruṇikodhammadassī tamonudo Siddhattho asamo loketisso ca vadataṃ varo Phusso ca varado buddhovipassī ca anūpamo Sikhī sabbahito satthāvessabhū sukhadāyako Kakusandho satthavāhokoṇāgamano raṇañjaho Kassapo sirisampannogotamo sakyapuṅgavo Ete caññe ca sambuddhāanekasatakoṭayo Sabbe buddhā asamasamāsabbe buddhā mahiddhikā Sabbe dasabalūpetāvesārajjehupāgatā Sabbe te paṭijānantiāsabhaṇṭhānamuttamaṃ Sīhanādaṃ nadanteteparisāsu visāradā Brahmacakkaṃ pavattentiloke appaṭivattiyaṃ Upetā buddhadhammehiaṭṭhārasahi nāyakā Dvattiṃsa-lakkhaṇūpetāsītyānubyañjanādharā Byāmappabhāya suppabhāsabbe te munikuñjarā Buddhā sabbaññuno etesabbe khīṇāsavā jinā Mahappabhā mahātejāmahāpaññā mahabbalā Mahākāruṇikā dhīrāsabbesānaṃ sukhāvahā Dīpā nāthā patiṭṭhāca tāṇā leṇā ca pāṇinaṃ Gatī bandhū mahassāsāsaraṇā ca hitesino Sadevakassa lokassasabbe ete parāyanā Tesāhaṃ sirasā pādevandāmi purisuttame Vacasā manasā cevavandāmete tathāgate Sayane āsane ṭhānegamane cāpi sabbadā Sadā sukhena rakkhantubuddhā santikarā tuvaṃ Tehi tvaṃ rakkhito santomutto sabbabhayena ca Sabba-rogavinimuttosabba-santāpavajjito Sabba-veramatikkantonibbuto ca tuvaṃ bhava Tesaṃ saccena sīlenakhantimettābalena ca Tepi tumhe anurakkhantuārogyena sukhena ca Puratthimasmiṃ disābhāgesanti bhūtā mahiddhikā Tepi tumhe anurakkhantuārogyena sukhena ca Dakkhiṇasmiṃ disābhāgesanti devā mahiddhikā Tepi tumhe anurakkhantuārogyena sukhena ca Pacchimasmiṃ disābhāgesanti nāgā mahiddhikā Tepi tumhe anurakkhantuārogyena sukhena ca Uttarasmiṃ disābhāgesanti yakkhā mahiddhikā Tepi tumhe anurakkhantuārogyena sukhena ca Purimadisaṃ dhataraṭṭhodakkhiṇena viruḷhako Pacchimena virūpakkhokuvero uttaraṃ disaṃ Cattāro te mahārājālokapālā yasassino Tepi tumhe anurakkhantuārogyena sukhena ca Ākāsaṭṭhā ca bhummaṭṭhādevā nāgā mahiddhikā Tepi tumhe anurakkhantuārogyena sukhena ca Natthi me saraṇaṃ aññaṃbuddho me saraṇaṃ varaṃ Etena saccavajjenahotu te jayamaṅgalaṃ Natthi me saraṇaṃ aññaṃdhammo me saraṇaṃ varaṃ Etena saccavajjenahotu te jayamaṅgalaṃ Natthi me saraṇaṃ aññaṃsaṅgho me saraṇaṃ varaṃ Etena saccavajjenahotu te jayamaṅgalaṃ Yaṅkiñci ratanaṃ lokevijjati vividhaṃ puthu Ratanaṃ buddhasamaṃnatthi tasmā sotthī bhavantu te Yaṅkiñci ratanaṃ lokevijjati vividhaṃ puthu Ratanaṃ dhammasamaṃnatthi tasmā sotthī bhavantu te Yaṅkiñci ratanaṃ lokevijjati vividhaṃ puthu Ratanaṃ saṅghasamaṃnatthi tasmā sotthī bhavantu te Sakkatvā buddharatanaṃosathaṃ uttamaṃ varaṃ Hitaṃ devamanussānaṃbuddhatejena sotthinā Nassantupaddavā sabbedukkhā vūpasamentu te Sakkatvā dhammaratanaṃosathaṃ uttamaṃ varaṃ Pariḷāhūpasamanaṃdhammatejena sotthinā Nassantupaddavā sabbebhayā vūpasamentu te Sakkatvā saṅgharatanaṃosathaṃ uttamaṃ varaṃ Āhuneyyaṃ pāhuneyyaṃsaṅghatejena sotthinā Nassantupaddavā sabberogā vūpasamentu te Sabbītiyo vivajjantusabbarogo vinassatu Mā te bhavatvantarāyosukhī dīghāyuko bhava Abhivādanasīlissaniccaṃ vuḍḍhāpacāyino Cattāro dhammā vaḍḍhantiāyu vaṇṇo sukhaṃ balaṃ