Parittas

Ratana-sutta

Yaṅkiñci vittaṃ idha vā huraṃ vā Saggesu vā yaṃ ratanaṃ paṇītaṃ Na no samaṃ atthi tathāgatena Idam-pi buddhe ratanaṃ paṇītaṃ Etena saccena suvatthi hotu Khayaṃ virāgaṃ amataṃ paṇītaṃ Yad-ajjhagā sakya-munī samāhito Na tena dhammena sam’atthi kiñci Idam-pi dhamme ratanaṃ paṇītaṃ Etena saccena suvatthi hotu Yam buddha-seṭṭho parivaṇṇayī suciṃ Samādhim-ānantarikaññam-āhu Samādhinā tena samo na vijjati Idam-pi dhamme ratanaṃ paṇītaṃ Etena saccena suvatthi hotu Ye puggalā aṭṭha sataṃ pasaṭṭhā Cattāri etāni yugāni honti Te dakkhiṇeyyā sugatassa sāvakā Etesu dinnāni mahapphalāni Idam-pi saṅghe ratanaṃ paṇītaṃ Etena saccena suvatthi hotu Ye suppayuttā manasā daḷhena Nikkāmino gotama-sāsanamhi Te patti-pattā amataṃ vigayha Laddhā mudhā nibbutiṃ bhuñjamānā Idam-pi saṅghe ratanaṃ paṇītaṃ Etena saccena suvatthi hotu Khīṇaṃ purāṇaṃ navaṃ n’atthi sambhavaṃ Viratta-citt’āyatike bhavasmiṃ Te khīṇa-bījā aviruḷhi-chandā Nibbanti dhīrā yathā’yam padīpo Idam-pi saṅghe ratanaṃ paṇītaṃ Etena saccena suvatthi hotu