Parittas

Maṅgala-sutta

Asevanā ca bālānaṃ Paṇḍitānañ-ca sevanā Pūjā ca pūjanīyānaṃ Etam maṅgalam-uttamaṃ Paṭirūpa-desa-vāso ca Pubbe ca kata-puññatā Atta-sammā-paṇidhi ca Etam maṅgalam-uttamaṃ Bāhu-saccañ-ca sippañ-ca, Vinayo ca susikkhito Subhāsitā ca yā vācā Etam maṅgalam-uttamaṃ Mātā-pitu-upaṭṭhānaṃ Putta-dārassa saṅgaho Anākulā ca kammantā Etam maṅgalam-uttamaṃ Dānañ-ca dhamma-cariyā ca Ñātakānañ-ca saṅgaho Anavajjāni kammāni Etam maṅgalam-uttamaṃ Gāravo ca nivāto ca Santuṭṭhī ca kataññutā Kālena dhammassavanaṃ Etam maṅgalam-uttamaṃ Khantī ca sovacassatā Samaṇānañ-ca dassanaṃ Kālena dhamma-sākacchā Etam maṅgalam-uttamaṃ Tapo ca brahma-cariyañ-ca Ariya-saccāna-dassanaṃ Nibbāna-sacchikiriyā ca Etam maṅgalam-uttamaṃ Phuṭṭhassa loka-dhammehi Cittaṃ yassa na kampati Asokaṃ virajaṃ khemaṃ Etam maṅgalam-uttamaṃ Etādisāni katvāna Sabbattham-aparājitā Sabbattha sotthiṃ gacchanti Tan-tesaṃ maṅgalam-uttaman’ti